________________
विना त्रिवर्गं विफलं पुंसो जन्म पशोरिव । तत्र स्यादुत्तमो धर्म, स्तं विना न यतः परौ ॥ ९॥
मानुष्यमार्यदेशश्च, जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र, कथंचित्कर्मलाघवात् ॥१०॥
प्राप्तेषु पुण्यतस्तेषु, श्रद्धा भवति दुर्लभा । ततः सद्गुरुसंयोगो, लभ्यते गुरुर्भाग्यतः ॥ ११ ॥
लब्धं हि सर्वमप्येतत्, सदाचारेण शोभते । न्यायेने नृपः पुष्पं, गन्धेनाज्येन भोजनम् ॥१२॥
शास्त्रे दृष्टेन विधिना, सदाचारपरो नरः । परस्पराविरोधेन, त्रिवर्गं साधयेन्मुदा ॥१३॥
तुर्ये यामे त्रियामाया, बाले काले कृतोद्यमः । मुञ्चेन्निद्रां सुधी पञ्च परमेष्ठिस्तुतिं पठन् ॥१४॥
वामा तु दक्षिणा वापि, या नाडी वहते सदा । शय्योत्थितस्तमेवादौ - पादं दद्याद् भुवस्तले ॥१५॥
मुक्त्वा शयनवस्त्राणि, परिधायापराणि च । स्थित्वा सुस्थानके धीमान्, ध्यायेत्पञ्चनमस्क्रियाम् ॥ १६॥
उपविश्य च पूर्वाशाभिमुखो वाप्युदङ्मुखः । पवित्राङ्गः शुचिस्थाने, जपेन्मन्त्रं समाहितः ॥ १७ ॥
२