Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth

View full book text
Previous | Next

Page 11
________________ रानुयोग: सूत्रादनुपश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्खा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, स चामीभिा-रैरनुगन्तव्यः, तद्यथा-निक्खेवेगट्ठनिरुत्ति-विहिपवित्ती य केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो ॥१॥ तत्र निक्षेपो- नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधाआगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रव्यस्यआत्मपरमाण्वादेर्द्रव्ये-निषद्यादौ वा अनुयोगो द्रव्या-नुयोगः, क्षेत्रानुयोग: क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोग: क्षेत्रानुयोगः, एवं कालेन कालस्य काले वाऽनुयोग: कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगो द्वेधाआगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तो, नोआगम-तस्तु औपशमिकादिभावै:, तेषां चानुयोगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण ज्ञेयं, केवलमिहानुयोगस्य प्रस्तुतत्वात्तस्य चाचार्याधीनत्वात् के ने ति द्वारं विवि यते, तथो पक्र मादीनि च द्वाराणि प्रचुरतरोपयोगित्वात्प्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन ?, यथाभूतेन च सूरिणा व्याख्या कर्त्तव्या तथा प्रदर्श्यते- 'देसकुलजाइरूवो संघयणी धिइजुओ अणासंसा । अविकत्थणो अमाई थिर-परिवाडी गहियवक्को ॥१॥ जियपरिसो जियनिद्दो मज्झत्थो दासकालभावन्नू । आसन्नलद्धपइभो णाणाविहदेसभासण्णू ।।२।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउकारण-णयणिउणो गाहणाकुसलो ।।३।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।४।। आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणं, प्रतृकं कुलभिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति, मातृकी जातिस्तत्संपन्नो विनयादिगुणवान् भवति, यत्राकृतिस्तत्र गुणा वसन्ती'ति रूपग्रहणं, संहननधृतियुतो व्याख्यानादिषु न खेदमेति, अनाशंसी श्रोतृभ्यो न श्री आचारांग सूत्रम् (०१०)

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 146