Book Title: Abhidharmkoshkarika Author(s): Jambuvijay Publisher: Jambuvijay View full book textPage 4
________________ दुःखंसमुत्यो लोको ररिस्पान भचश्च ते॥---- रूपं पञ्चेन्द्रियाण्याः पञ्चाऽविज्ञप्तिरवच। तदितानाश्रया रुप प्रसादाश्च भूरादयः॥९॥ रूपं विधा विंशतिधा शब्दस्त्यष्टविधोरसः। बोढा चतुर्विधो गन्धः स्पश्यमेकादशात्मकम् / / 90 // विक्षिप्तचित्तकस्यापि योऽनुबन्धः शुभाशुभ:।। महा भूतान्युपादाय साविततिरुच्यते // 19 // भूतानि पृथिवीपात र प्-तेजो-वायुधातवः। इत्यादि कर्मसं सिद्धाः खर-स्नेहोष्णतेरणाः॥१२॥ पृथिवी वर्णसंस्थान मुच्यते लोकसं तया| आपस्तेजन्य वास्तु धानुरेव तथापि च // 13 // इन्द्रियास्ति एवेष्टा ददायनमधातवः। वेदमानुभवः संता निमित्तोगहणालिका // 14 // चतुभ्योऽन्ये तु संस्कार स्कन्ध एने पुनस्त्रयः। धर्मायतनधात्वाव्याः सहाविज्ञप्यसंस्कृतेः // 15 // विज्ञानं प्रति विज्ञप्तिर्मन आयतनं च तत्। धातवः सप्त च मनाः अष्टुितानान्यथो मनः // 6 //Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 84