Book Title: Abhidharmkoshkarika Author(s): Jambuvijay Publisher: Jambuvijay View full book textPage 3
________________ | नमोत्युगं समणस्स भगव ओ महावी रस्म॥ शासनमिदं जैनं जयत्यूर्जितम् / / स्मित्यु-त्यत्ति-व्ययात्म प्रभवति हि सतां प्रीतये वस्तु जैनम्।। * बौद्राचार्य व सुबन्धु प्रणीता अभिधर्मकोशकारिकाः धातु निर्देशोनाम] * नमो बुद्धाय * प्रयम कोशस्थानम् / या सर्वथा सर्वहतान्धकारः संसार पढ़ाज्जगद्धार | तस्मै नमस्कृत्य यथार्थ शास्त्रे शास्त्रं प्रवड्याभ्यभिधर्मकोही म् // 1 // प्रज्ञामला सानुचराऽभिधर्मः तत्प्राप्तये याऽपिच यच्च शास्त्रम् / तस्यार्थतोऽस्मिन् समनुप्रवेशात सवाऽश्रयोऽस्येत्यभिधर्म कोषः॥२॥ मतामा धर्माणां प्रविचयामन्तरेगनास्ति केशानां यत उपशान्तये ऽभ्युपायः। कुदौश्च भवति भवालियन लोक स्तदेतोरत उदितः किलैष. सासवाऽना सवा धर्माहसंस्कांना मार्गवर्जिताः। सासवा आसपास्तेषु यस्मात् समनु शेरते . अनासवं मार्गसत्यं विविध चाप्य संस्कनम्। आकाशं वो निरोधौ चतात्राकाशमनावृतिः / // 5 // प्रतिसयानिरोधो यो विसंयोगः पृथक पृथक / उत्पादात्यन्त विनोऽन्यो निरोधोऽ प्रतिसक, या // 6 // ने पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् / त एवाया कथावस्तु निःसाराः सवस्तु काः।।७।। ये सासवा उपादान कन्धास्ते सरणा अपि। त्रा // 3 //Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 84