Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
. ४ भूमिकाण्डः ।
५२१ चमूरु-चीन-चमराः समूरै-ण-इर्य-रौहिषाः ।
कदली कन्दली कृष्णशारः पृषत-रोहितौ ॥ ३६० ॥ मृगाणां भेदा विशेषाः, रोति रुरुः महान् कृष्णसारः “रुपूभ्यां कित्" ॥ ( उणा८०७ ) ॥ इति रुः ॥ १ ॥ न्यञ्चति न्यथैः त्रिकेण विपुलोन्नतः शम्बराकृतिः "नेरचः" ॥ ( उणा-७२४ ) ॥ इत्युः, न्यङ्कवादित्वात् कत्वम् ॥ २ ॥ रमते रकुः "कैशीशमि-"॥ ( उणा-७४९ ) ॥ इति कुः ॥ ३ ॥ गोरिव कर्णोऽस्य गोकर्णः ॥ ४ ॥ शं वृणोति शंवरः अल्पो हरिणः ॥ ५ ॥ ३५९ ॥ चमति चमूरः महाग्रीवो धवलकेसरवालधिः “चमेरूरुः" ॥ (उणा - ८ १९) ॥ ६ ॥ चीयते चीनः शितकोड: ॥ ७ ॥ चमति चमरो गाविशेषः "ऋछिचटि-" ॥ (उणा-३९७ ) ॥ इत्यरः ॥८॥ समूयते समूरः "खुरक्षुर-" ॥ ( उणा-३९६ । ॥ इति निपात्यते ॥ ९ ॥ एत्येणः "इणुर्विश-" ॥ ( उणा-१८२) ॥ इति णः ॥ १० ॥ ऋश गतौ स्तुतौ वा' स्वरादिस्तालव्यान्तश्च, ऋश्यते ऋश्यः हरिणः प्रायो मृदुशृङ्गः “ऋशिजनिः" ॥ ( उणा३६१) ॥ इति किद् यः ॥ ११ ॥ रोहति रोहिषः, रोहति श्वेतराजीयुक्त; "रुहेवद्धिश्च ॥ ( उणा-५४८ ) ॥ इतीषः ॥ १२॥ कद्यते कदली "मृदिकन्दि-" || ( उणा-४६५) ॥ इत्यलः, स्त्रियामयम्, यदाह
"कदली तु बिले शेते मृदुभव कर्बुरैः।
नीला रोमभिर्युक्ता सा विंशत्यमुलायता ॥ १॥" ॥ १३ ॥ कन्दान् लाति कन्दली श्यामवर्णा हस्तायामा महोदरी, त्रिलिङ्गोऽयम् । अमरस्त्वेतो मत्वर्थीयेनन्तावाह ॥ १४ ॥ कृष्णेन वर्णेन शारः शबल: कृष्णशार: ॥ १५ ॥ पृषता विन्दवः सन्त्यस्य पृषतः बिन्दुमान् ॥ १६ ॥ रोहितो रोहितवर्णः ।। १७ ॥ ३६० ॥
दक्षिणा तु स मृगो यो व्याधैर्दक्षिणे क्षतः । दक्षिणमङ्गमीम कृतव्रणमस्य दक्षिणा व्याधैर्दक्षिणभागे कृतवणः "दक्षिणेर्मा न्यायोगे' ॥ ७१.३ । १४३ ।। इत्यन् समासान्तः ॥ १ ॥
वातप्रमीर्वातमृगः वातं प्रमिमीते वाताभिमुखधावनाद् वातप्रमीः “वातात् प्रमः कित्" ॥ (उणा-७१३) ॥ इति ईः ।। १ । वाताभिमुखो मृगो वातमृगः ॥ २ ॥
शशस्तु मृदुलोमकः ॥ ३६१ ॥ शूलिको लोमकर्णः

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620