Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
६ षष्ठः काण्डः ।
५८३ ॥१॥९० ॥ तरति चक्षुरत्र तरलम्, "मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यल: ॥ २ ॥ कम्पनशीलं कम्पनम्, “इडित:-" ॥५।२।४४ ॥ इत्यनः ॥३॥ "स्म्य जस-" ॥ ५॥ २॥ ७९ ॥ इति रे कम्प्रम् ॥ ४ ॥ परिप्लवते परिप्लवम् ॥५॥ चलति चलाचलम्, “चराचरचलाचल-" ॥४।।१३ ॥ इति अचि द्वित्वमात्वं च ॥ ६ ॥ चटति चटुलम्, "हृषिवृति-" ॥ ( उणा-४८५)॥ इत्युलः ॥ ७ ॥ चपति चपलम्, “मृदिकन्दि-" ॥ ( उणा-४६५)॥ इत्यलः ॥ ८ ॥ लायस्थैर्य लोलम्, "ब्रह्याभ्यः कित्" || ( उणा-४९४ ) ॥ इत्योल:, लोलति वा ॥९॥ चलति चलम् ॥ १० ॥ परिप्लवमेव पारिप्लवं प्रज्ञादित्वादण् ॥ ११ ॥ न स्थिरमस्थिरं तत्र ॥ १२॥ ९१॥
ऋजावजिह्मप्रगुणौ अयंते ऋजुः, “अर्जेज च" ॥ ( उणा-७२२) ॥ इत्युः, तत्र ॥१॥न जिह्मोऽजिह्मः ॥ २ ॥ प्रकृष्टो गुणोऽस्य प्रगुणः, प्रः सादृश्ये, सदृशो गुणेन मौा, वा ॥३॥ ____ अवाग्रेऽवनतानते।
अवनतमप्रमस्य अवारमधोमुखमित्यर्थः, तत्र ॥१॥ अवनमति स्म अवनतम् ॥ २॥ आ नमति स्म आनतम् ॥ ३ ॥
कुञ्चितं नतमाविद्धं कुटिलं वक्रवेल्लिते ॥ ९२ ॥ - वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूभिमत् ।
कुञ्च्यते स्म कुश्चितम् ॥ 1 ॥ नमति स्म नतम् ॥ २ ॥ आविध्यते स्म आविद्धम् ॥ ३ ॥ कुटति कुटिलम्, "कल्यनि-" ॥ (उणा-४८१) ॥ इतीलः, कुटादित्वाद् गुणाभावः ॥ ४ ॥ वञ्चति वक्रम्, "ऋज्यजि." ॥ (.उणा-३८८) ॥ इति किन रः ॥५॥ वेल्लति स्म वेल्लितम् ॥ ६ ॥ ९२ ॥ वृज्यते वृजिनम् ॥ ७ ॥ भज्यते इत्येवंशीलं भगुरम्, "भलिभासिमिदो घुरः" ॥ ५।२।७४ ॥ ८॥ भुजति स्म भुग्नम् “सूयत्यादि." ॥ ४॥२॥ ७० ॥ इति कस्य नत्वम् ॥ ९॥ इयत्य॑रालम्,
"ऋकृमृ-" ॥ ( उणा-४७५ ) ॥ इत्यालः, असनालाति वा ॥ १० ॥ जहाति · ऋजुतां जिह्मम्, "प्रसिहाग्भ्यां ग्राजिहौ च* ॥ (उणा-३३९) ॥ इति मः ॥११॥
ऊर्मयो भङ्गाः सन्त्यस्य ऊर्मिमत् ॥ १२॥ ... अनुगेऽनुपदान्वक्षान्वञ्चि
अनु गच्छत्यनुगं तत्र ॥ १ ॥ पदस्य क्रमस्य पश्चादनुपदम् , पश्चादर्थेऽव्ययीभावः ॥ २॥ अक्षस्य रथस्य पश्चादन्वक्षम् ॥ ३ ॥ भन्वश्चत्यन्वक् ॥ ४ ॥

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620