Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
५८६ . अभिधानचिन्तामणौ
कक्षोपमानम् उपमैव औपम्यम्, भेषजादित्वात् ट्यण् ॥ १॥ अनुकरणमनुकारः ॥२॥ अनु. हरणमनुहारः ॥ ३ ॥ समस्य भावः साम्यम् ॥ ४ ॥ तोलनं तुला भिदादित्वात् ॥ ५ ॥ उपमानमुपमा ॥ ६ ॥ कक्षणं कक्षा ।। ७ ।। उपमितिरुपमानम् ॥ ८ ॥
अर्चा तु प्रतेर्मा यातना निधिः ॥ ९९॥ .. छाया छन्दः कायो रूपं बिम्बं मानकृती अपि। - अर्यते अर्चा ॥१॥ प्रतिशब्दात् परे मा-प्रभृतयः कृतिपर्यन्ता दश, प्रतिमीयते ऽनया प्रतिमा ॥ २ ॥ प्रतियात्यते उपस्क्रियते प्रतियातना ॥ ३ ॥ प्रतिनिधीयते प्रतिनिधिमुख्यसदृशोऽर्थः ॥ ४ ॥ ९९ ॥ प्रतिरूपा छाया प्रतिच्छाया ॥ ५ ॥ प्रतिछन्द्यते प्रतिछन्दः, प्रतिरूपं छन्द इति वा ॥ ६ ॥ प्रतिरूपः कायः प्रतिकायः ॥७॥ रूपेण सदृशं प्रतिरूपम्, प्रतिरूप्यते वा ॥८॥ प्रतिबिम्ब्यते प्रतिबिम्बम् , बिम्बेन सदृशं वा ॥ ९ ॥ प्रतिमीयतेऽनेन प्रतिमानम् ॥ १० ॥ प्रतिरूपा क्रियते प्रतिकृतिः ॥ ११ ॥
सूर्मा स्थूणाऽयःप्रतिमा सरति सूमिः, “ सर्तेरुच्चातः " ॥ ( उणा-६८९ ) ॥ इति मिः, ड्या सूमी शोभना ऊर्मिरस्या इति वा ॥ १ ॥ तिष्ठति स्थूणा “ स्थार्धातोरूच " ॥ ( उणा१८५ ) ॥ इति णः ॥ २ ॥ अयोमयी प्रतिमाऽयःप्रतिमा ॥ ३॥
हरिणी स्याधिरण्मयी ॥ १०० ॥ .. हरति मनो हरिणी "दुहृवृहि-" ॥ (उणा-१९४) ॥ इतीणः ॥१॥ हिरण्यस्य विकारो हिरण्मयी, " सारवैश्वाकमैत्रेय-" ॥ ७ ॥ ४ ॥ ३० ॥ इति मयटि यलोपः ॥ २ ॥ ॥ १० ॥
प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् ।
वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ॥ १०१॥ प्रतीपं कूलात् प्रतिकूलम्, लक्षणया विरुद्धार्थम् ॥ १ ॥ लोमानि विपर्यस्यति "णिज् बहुलं-" ॥ ३ । ४ । ४२ ॥ इति णिचि, लोमयतीति विलोमम् ॥ २॥ अपगतं सव्यादपसव्यं वाममित्यर्थः, सव्यशब्दो हि दूरान्तिकार्थाऽऽराच्छन्दवत् वामदक्षिणार्थः ॥ ३ ॥ अपावृत्य तिष्ठति अपष्ठुरम् "श्वशुर-'' ॥ ( उणा-४२६) ॥ इत्युरे निपात्यते, अपष्ठुवं राति वा ॥४॥ वाति वामम् ॥५॥ प्रगतं सव्यात् प्रसव्यम् ॥ ६ ॥ प्रत्यावृत्ता आपोऽत्र प्रतीपम् “ ऋक्तःपथ्यपोऽतू " ॥४।३ । ७६ ॥

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620