Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
५८८
अभिधानचिन्तामणौ-.. स्थपुटं विषमोन्नतम् । तिष्ठति स्थपुटम्, “ नर्कुट-" ॥ ( उणा-१५५ ) ॥ इत्युटे निपात्यते ॥ १॥ . विषमं च तदुन्नतं च विषमोन्नतम् ॥ २ ॥
- अन्यदन्यतरद् भिन्नं त्वमेकमितरच तत् ॥ १०४ ॥ __ अनित्यन्यत् “ स्थाछामा-" ॥ ( उणा-३५७ ) ॥ इति यः॥१॥ बहूनां मध्येऽन्यदन्यतरद् * बहूनां प्रश्ने डतमश्च वा " ॥ ७॥ ३ । ५४ ॥ इति डतरः ॥२॥ भिद्यते भिन्नम् ॥३॥ त्वक्षति त्वम्, "क्वचित्" ॥ ५।१।१७१ ॥ इलि' डः॥४॥ एत्येकम् , यथा-इत्येके मन्यन्ते। यत् कात्य:-'प्रधानान्यासहायेषु सङ्ख्यायां चैक इष्यते' ॥ ५॥ एतीतरत् “ इण्पूभ्यां कित् " ॥ ( उणा-४३८ ) ॥ इति तरः॥ ६ ॥ एते भिन्नादन्ये सर्वनामानि ॥ १०४ ॥
करम्बः कबरो मिश्रः संपृक्तः खचितः समाः । क्रियते करम्बः, “ कृकडि-" ॥ ( उणा-३२१ ) ॥ इत्यम्बः ॥ १॥ कूयते कबरः "ऋच्छिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरः ॥ २॥ मिश्रयते मिश्रः । ॥ ३ ॥ संपृच्यते संपृक्तः ॥ ४ ॥ खच्यते खचितः ॥ ५ ॥
विविधस्तु बहुविधो नानारूपः पृथग्विधः ॥ १०५ ॥ विचित्रो विधः प्रकारोऽस्य विविधः ॥ १ ॥ बहु, पृथग् विधोऽस्य बहुविधः, पृथविधः ॥ २॥ ३ ॥ नाना रूपमस्य नानारूप:, बहुरूप-पृथग्रूप-नानाविधा
अपि ॥ ४ ॥ १०५ ॥
त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु ।
चपलाविलम्बिते च त्वरते स्म त्वरितम् ॥ १॥ सह त्वरया वर्तते सत्वरम् ॥ २॥ त्वरते तूर्ण "श्वसजप-" ॥ ४ । ४ । ७५ ॥ इति विकल्पेटत्वादिडभावः, "मव्यविधिवि-" ॥ ४ । १ । १०९ ॥ इत्युपान्त्येन ऊट , “रदादमूर्च्छ-" ।। ४ । २ । ६९ ॥ इति कस्य नत्वम् ।।३॥ श्यायते शीघ्रम्, "खुरक्षुर-" ॥ (उणा-३९६)।। इति रे निपात्यते ॥४॥ क्षिपति क्षिप्रम्, "ऋज्यजि-" ॥ ( उणा-३८८) ॥ इति किद् रः ॥ ५ ॥ द्रवति द्रुतम् ॥ ६॥ लवते लघु ॥ ७ ॥ चपति चपलम् ॥ ८ ॥ न विलम्बितमविलम्बितम् ॥ ९॥ अरमाशुमङ्क्षवोऽव्ययेषु वक्ष्यन्ते ।
झम्पा सम्पातपाटवम् ॥ १०६ ॥ झमति झम्पा “पम्पाशिल्पा-" || ( उणा-३०० ) ॥ इति निपात्यते स्त्रीलि

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620