Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
६ षष्ठः काण्डः |
५८७
“ द्व्यन्तरनवर्ण-””॥ ३ । २ । १०९ ॥ इति अप ईपादेशः ॥ ७ ॥ प्रतीपं लोमाSत्र प्रतिलोमम्, " प्रत्यन्ववात् सामलोन: " ॥ ७ । ३ । ८२ ॥ इत्यत् समासान्तः ॥ ( उणा - ७३२ ) ॥ ॥ ८ ॥ अपावृत्य तिष्ठतीत्यपष्ठु “ दुःखपवनिभ्यः स्थः
"
इति किदुः, भीरुष्ठानादित्वात् षत्वम् ॥ ९ ॥ १०१ ॥
वामं शरीरेऽङ्गं सव्यम्
वम्यते वामम् ॥ १ ॥ सूयते सव्यम् ॥ २ ॥
अपसव्यं तु दक्षिणम् ।
शरीरेऽङ्गमित्येव, अपक्रान्तं सव्यादपसव्यम् ॥ १॥ दक्षते दक्षिणम्, "दुहृवृद्दि - " ( उणा - १९४ ) ॥ इतीणः ॥ २ ॥
अबाधोच्छ्रङ्खलोद्दामान्ययन्त्रितमनर्गलम् ॥ १०२ ॥
निरङ्कुशे
नास्ति बाधाऽस्य अबांधम् ॥ १ ॥ उत्क्रान्तं शृङ्खलादुच्छृङ्खलम् ॥ २ ॥ उत्क्रान्तं दामाया उद्दामम्, अत्र दामाशब्दः स्त्रियां डाबन्तः ॥ ३॥ न यन्त्रितमयन्त्रितम् ॥४॥ नास्त्यर्गलास्थ अनर्गलम्, निरर्गलमपि ॥ ५ ॥ ॥ १०२ ॥ निष्क्रान्तमङ्कुशान्निरङ्कुशम्, तत्र ॥ ६ ॥
स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे ।
व्यक्तं
स्फुटति बहिः प्रकाशते स्फुटम् तत्र ॥ १ ॥ स्पश्यते स्म स्पष्टम्, " णौ दान्तशान्तपूर्णदस्त स्पष्ट -” ॥ ४ । ४ । ७४ ॥ इति साधुः ॥ २ प्रकाशते प्रकाशम् ॥ ३ ॥ प्रकाशं प्रकटं " संप्रोन्नेः - " ॥ ७ । १ । १२५ ॥ इति कटः ॥ ४ ॥ बलत्युल्बणं “चिक्कण-” ( उणा–१९० ) ॥ इत्यणे निपात्यते, उद्वणतीति वा पृषोदरादित्वात् ॥ ५ ॥ व्यज्यते व्यक्तम् ॥ ६ ॥
वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् ॥ १०३ ॥
वर्तते भ्रमति वर्तुलम्, “ हृषिवृति - " ॥ ( उणा - ४८५ ) ॥ इत्युलः ॥ १ ॥ - वर्तते वृत्तं पुंक्लीबलिङ्गः, वाच्यलिङ्गोऽयमित्यन्ये ॥ २ ॥ निर्गतं तलं प्रतिष्ठाऽस्य निस्तलम्, भूमौ नास्ते, तत्र वा रजो न तिष्ठति ॥ ३ ॥ परितो मण्डलाकृति परिमण्डलम् || ४ || ॥ १०३ ॥
बन्धुरं तून्नतानतं
बध्नाति गतिं बन्धुरम् ॥ १॥ उन्नतं च तदुपाधिवशादीषन्नतं उन्नतानतम्, यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य' इति ॥ २ ॥

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620