Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 593
________________ -- ६ षष्ठः काण्डः। ५९३ ॥ ५॥ क्षिप्यते स्म क्षिप्तम् ॥ ६ ॥ 'ईरण क्षेपे' इत्यस्य ईरितम्, चोदितमपि ॥ ७ ॥ ११८॥ समे दिग्धलिप्ते दिह्यते दिग्धम् ॥ १ ॥ लिप्यते लिप्तम् ॥ २ ॥ रुग्णभुग्ने समे इति संबध्यते, एवमुत्तरेष्वपि । रुजति स्म रुग्णम् ||१॥ भुजति स्म भुग्नम्, "सूयत्यादि." ॥ ४ | २॥ ७० ॥ इति तस्य नत्वम् ॥ २॥ रूषितगुण्डिते । रूष्यते रूषितम्, रूषिलौकिको व्याप्त्यर्थः, यथा-'अन्तर्गिरिरेणुरूषितः' ॥१॥ गुण्ड्यते स्म गुण्डितम् ॥ २ ॥ ___ गूढगुप्ते च गुह्यते स्म गूढम् ॥ १ ॥ गुप्यते स्म गुप्तम् ॥ २ ॥ मुषितमूषिते 'मुषश् स्तये' मुष्यते स्म मुषितम् ॥१॥ 'मूष स्तेये' मूष्यते स्म मूषितम् ॥२॥ . गुणिताहते ॥ ११९ ॥ गुण्यते गुणितम् ॥ १॥ आहन्यते आहतम् ॥ २ ॥ ११९ ॥ स्यान्निशातं शितं शातं निशितं तेजितं क्ष्णुतम् । निशायते स्म निशातम् , निशितम् , “ छाशीर्वा" |४|४|१२॥ इति षा इत्वम् ॥१॥ एवं शितम् ॥ २ ॥ शातम् ॥ ३ ॥ ४ ॥ तेज्यते स्म तेजितम् ॥५॥ क्ष्णूयते स्म क्ष्णुतम् ॥ ६ ॥ - वृते तु वृत्तवावृत्ती - वियते वृतस्तत्र ॥ १ ॥ विवरणे वृत्यते वृत्तः॥ २ ॥ वावृत्यते वावृत्तः, 'वावृत्त विवरणे' दिवादावपरपठितः, यद्भट्टिः-"ततो वावृत्तमानसा" इति ॥ ३ ॥ हीतहीणौ तु लाजते ॥ १२० ॥ जिह्रति स्म ह्रीतः, ह्रीणः "ऋहीघ्रा." ॥ ४ । २ । ७६ ॥ इति तस्य वा नत्वम ॥१॥२॥ लजा संजाताऽस्य लजितस्तत्र ।। ३ ॥ १२० ॥ ___ संगूढः स्यात् संकलिते संगुह्यते स्म संगृढः ॥ १ ॥ संकल्यते स्म संकलितस्तत्र ॥ २॥

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620