Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
५९२
अभिधानचिन्तामणौ-... त्रिलिङ्गः ॥३॥ न सूर्यते असूक्षणम्, न सुष्छु उक्षणमसूक्षणमित्यन्ये ॥४॥११५॥
उन्मूलितमावहितं स्यादुत्पाटितमुद्धृतम् । उन्मूल्यते स्म उन्मूलितम् ॥ १ ॥ आवद्यते स्म आवहितम् ॥ २ ॥ उत्पाव्यते स्म उत्पाटितम् ॥ ३ ॥ उद्रियते स्म उद्धृतम् ॥ ४ ॥
प्रेखोलितं तरलितं ललितं प्रेङ्कितं धुतम् ।। ११६ ॥
चलितं कम्पितं धूतं वेल्लितान्दोलिते अपि । ... 'प्रेखोलिरन्दोलिश्च श्चुरादावपरपठितौ' प्रेखोल्यते प्रेोलितम् ॥ १॥ तरलं क्रियते तरलितम् ॥२॥ 'लुलिः सौत्रः' लुल्यते लुलितम् ॥३॥ प्रेङ्ख्यते प्रेखितम्, ॥ ४ ॥ धुः स्वादिरपरपठितः, धूयते धुतम् ॥ ५ ॥ ११६ ॥ चल्यते चलितम् ॥६॥ कम्प्यते कम्पितम् ॥ ७ ॥ धूयते धूतम् ॥ ८ ॥ वेल्ल्यते वेल्लितम् ॥७॥ अन्दोल्यते स्म अन्दोलितम् ॥ १०॥
दोला प्रेङ्खोलनं प्रेखा दोलनं दोला “ भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ् ॥ १॥ प्रेजोल्यते प्रेखोलनम् ॥ २ ॥ प्रेङ्खणं प्रेता, अन्दोलनमपि ॥ ३ ॥ .
__फाटं कृतमयत्नतः ॥ ११७ ॥
फणतीति "क्षुब्धविरिब्ध." ॥ ४ । ४ । ७० ॥ इाते क्त निपातनात् फाण्टम्, यदश्रपितम्, आपष्टम्, उदकसंपर्कमात्राद्विभक्तरसमौषधं कषायादि अग्निना तप्तं यदीषदुष्णं तत् फाण्टमित्येके, यथा-'फाण्टाभिरद्भिराचामेद्. इति कदुष्णाभिरित्यनायासो गम्यते, अनायासः पुरुषोऽन्यो वा फाण्टशब्देनाभिधीयते इत्यन्ये, यथा- 'फाण्टाश्चि. त्रास्त्रपाणयः इति ॥ १ ॥ ११७ ।
___ अधःक्षिप्तं न्यञ्चितं स्यात् अधः क्षिप्यते स्म अधःक्षिप्तम् ॥ १ ॥ न्यञ्च्यते स न्यश्चितम् ॥ २॥
ऊर्ध्वक्षिप्तमुदश्चितम् ! ऊर्ध्वं क्षिप्यते स्म ऊर्ध्वक्षिप्तम् ॥ १ ॥ उदञ्च्यते स्म उदश्चितम्, उदस्तमपि ॥ २॥
नुन्ननुत्तास्तनिष्ठ्यूतान्याविद्धं क्षिप्तमीरितम् ॥ ११८ ।। नुद्यते स्म नुन्नम्, "ऋहीघ्रा." ॥४ । २ । ७६॥ इति तस्य नत्वम् ॥ १॥ पक्ष नुत्तम् ॥ २ ॥ अस्यते स्म अस्तम् ॥ ३ ॥ निष्ठीव्यते स्म निष्ठ्यूतम्, “अनुनासिके च छवः शूट" ॥ ४ । १ । १०८ ॥ इत्यूवम् ॥ ४ ॥ आविध्यते स्म आविद्धम

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620