________________
५९२
अभिधानचिन्तामणौ-... त्रिलिङ्गः ॥३॥ न सूर्यते असूक्षणम्, न सुष्छु उक्षणमसूक्षणमित्यन्ये ॥४॥११५॥
उन्मूलितमावहितं स्यादुत्पाटितमुद्धृतम् । उन्मूल्यते स्म उन्मूलितम् ॥ १ ॥ आवद्यते स्म आवहितम् ॥ २ ॥ उत्पाव्यते स्म उत्पाटितम् ॥ ३ ॥ उद्रियते स्म उद्धृतम् ॥ ४ ॥
प्रेखोलितं तरलितं ललितं प्रेङ्कितं धुतम् ।। ११६ ॥
चलितं कम्पितं धूतं वेल्लितान्दोलिते अपि । ... 'प्रेखोलिरन्दोलिश्च श्चुरादावपरपठितौ' प्रेखोल्यते प्रेोलितम् ॥ १॥ तरलं क्रियते तरलितम् ॥२॥ 'लुलिः सौत्रः' लुल्यते लुलितम् ॥३॥ प्रेङ्ख्यते प्रेखितम्, ॥ ४ ॥ धुः स्वादिरपरपठितः, धूयते धुतम् ॥ ५ ॥ ११६ ॥ चल्यते चलितम् ॥६॥ कम्प्यते कम्पितम् ॥ ७ ॥ धूयते धूतम् ॥ ८ ॥ वेल्ल्यते वेल्लितम् ॥७॥ अन्दोल्यते स्म अन्दोलितम् ॥ १०॥
दोला प्रेङ्खोलनं प्रेखा दोलनं दोला “ भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ् ॥ १॥ प्रेजोल्यते प्रेखोलनम् ॥ २ ॥ प्रेङ्खणं प्रेता, अन्दोलनमपि ॥ ३ ॥ .
__फाटं कृतमयत्नतः ॥ ११७ ॥
फणतीति "क्षुब्धविरिब्ध." ॥ ४ । ४ । ७० ॥ इाते क्त निपातनात् फाण्टम्, यदश्रपितम्, आपष्टम्, उदकसंपर्कमात्राद्विभक्तरसमौषधं कषायादि अग्निना तप्तं यदीषदुष्णं तत् फाण्टमित्येके, यथा-'फाण्टाभिरद्भिराचामेद्. इति कदुष्णाभिरित्यनायासो गम्यते, अनायासः पुरुषोऽन्यो वा फाण्टशब्देनाभिधीयते इत्यन्ये, यथा- 'फाण्टाश्चि. त्रास्त्रपाणयः इति ॥ १ ॥ ११७ ।
___ अधःक्षिप्तं न्यञ्चितं स्यात् अधः क्षिप्यते स्म अधःक्षिप्तम् ॥ १ ॥ न्यञ्च्यते स न्यश्चितम् ॥ २॥
ऊर्ध्वक्षिप्तमुदश्चितम् ! ऊर्ध्वं क्षिप्यते स्म ऊर्ध्वक्षिप्तम् ॥ १ ॥ उदञ्च्यते स्म उदश्चितम्, उदस्तमपि ॥ २॥
नुन्ननुत्तास्तनिष्ठ्यूतान्याविद्धं क्षिप्तमीरितम् ॥ ११८ ।। नुद्यते स्म नुन्नम्, "ऋहीघ्रा." ॥४ । २ । ७६॥ इति तस्य नत्वम् ॥ १॥ पक्ष नुत्तम् ॥ २ ॥ अस्यते स्म अस्तम् ॥ ३ ॥ निष्ठीव्यते स्म निष्ठ्यूतम्, “अनुनासिके च छवः शूट" ॥ ४ । १ । १०८ ॥ इत्यूवम् ॥ ४ ॥ आविध्यते स्म आविद्धम