________________
६ षष्ठः काण्डः ।
५९१
इति वृत् " दीर्घमवोऽन्त्यम्” ॥ ४ । १ । १०३ ॥ इति दीर्घः, तत्र ॥ १ ॥ रुध्यते रुद्धम् ॥ २ ॥ आव्रियते आवृतम् ॥ ३ ॥ संवियते संवृतम् ॥ ४ ॥ अपिधीयते पिहितम्, “वाऽवाप्यो-" ॥ ३ । २ । १५६ ॥ इति प्यादेशः ॥५॥ छाद्यते छन्नम्, छादितमपि ॥ ६ ॥ स्थग्यते स्थगितम् ॥ ७ ॥ अपवार्यते अपवारितम् ॥ ८ ॥ ११२ ॥ अन्तर्धत्ते स्म अन्तर्हितम् ॥ ९ ॥ तिरोधत्ते स्म तिरोहितम् ॥ १० ॥
अन्तर्द्धिस्त्वपवारणम् । छंदनव्यवधान्तर्द्धापिधानस्थगनानि च ॥ ११३ ॥
व्यवधानं तिरोधानं
अन्तर्द्धानमन्तर्द्धिः पुंलिङ्गः, “अन्तर्द्धिः” ॥ ५ । ३ । ८९ ॥ इति कौ साधुः ॥ १ ॥ अपवार्यते अपवारणम् ॥ २ ॥ छाद्यते छदनम्, छदेश्चुरादीनां प्रायो णिजन्तत्वाण्णिचोऽभावः, छदिरदन्त इति केचित् ॥३॥ व्यवधानं व्यवधा, “उपसर्गीदातः " ॥ ५।३ । ११० ॥ इत्यङ् ॥ ४ ॥ अन्तर्द्धानमन्तर्द्धा “मृगयेच्छा-” ॥ ५ । ३ । १०१ ॥ इति साधुः ॥ ५ ॥ विधयते विधानम् ॥ ६ ॥ स्थग्यते स्थगनम् ॥ ७ ॥ ११३ ॥ व्यवधीयते व्यवधानम् ॥ ८ ॥ तिरोधीयते तिरोधानम् ॥ ९
दर्शितं तु प्रकाशितम् । आविष्कृतं प्रकटितं
दर्श्यते स्म दर्शितम् ॥ १ ॥ प्रकाश्यते स्म प्रकाशितम् ॥ २ ॥ आविष्क्रियते स्म आविष्कृतम्, “निर्दुर्बहिरावि " ॥ २ । ३ । ॥ इति षत्वम्, प्रादुष्कृतमपि ॥३॥ प्रकट्यते स्म प्रकटितम् ॥ ४ ॥
उच्चण्डं त्ववलम्बितम् ॥ ११४ ॥
उच्चण्डतेऽवलम्बमानंमुञ्चण्डम् ॥१॥ अवलम्बते स्म अवलम्बितम् ॥ २ ॥ ११४ ॥ अनादृतमवाज् ज्ञातं मानितं गणितं मतम् ।
न आद्रियते स्म अनादृतम् ॥ १ ॥ अवशब्दाज् ज्ञातादयश्चत्वारः - अवज्ञायते अवज्ञातम् ॥ २ ॥ अवमान्यते अवमानितम् ॥ ३ ॥ अवगण्यते अवगणितम् ॥ ४ ॥ अवमन्यते अवमतम् ॥ ५ ॥
ढाऽवज्ञाऽवहेलान्यसूक्षणं चाप्यनादरे ॥ ११५ ॥
'रिहि: कत्थनादौ ' सौत्रः, रेहणं रोढा भिदादित्वात् साधुः ॥ १ ॥ अवज्ञानमंवज्ञा, अवमाननाऽवगणने अपि ॥ २ ॥ ' है अनादरे' अवहेलनमवहेलं