________________
५९०
अभिधानचिन्तामणौ-... इति इडभावे साधुः, छादितमपि ॥३॥ पूर्यते स्म पूरितम् ॥४॥ भरः संजातोऽस्य भरितं तारकादित्वादितः ॥५॥ निचीयते स्म निचितम् ॥६॥ व्याप्यते स्म व्याप्तम्॥७॥
प्रत्याख्याते निराकृतम् ॥ १०९ ।।
प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् . प्रत्याख्यायते स्म प्रत्याख्यातं प्रतिषिद्धं तत्र ॥१॥ निराक्रियते स्म निराकृतम् ॥ २ ॥ १०९ ॥ प्रत्यादिश्यते स्म प्रत्यादिष्टम् ॥ ३ ॥ प्रतिक्षिप्यते स्म प्रतिक्षिप्तम् ॥४॥ अपविध्यते स्म अपविद्धम् ॥ ५ ॥ निरस्यते स्म निरस्तम् ॥ ६॥ ..
परिक्षिप्ते वलयितं निवृतं परिवेष्टितम् ॥ ११० ॥
परिष्कृतं परीतं च परिक्षिप्यते स्म परिक्षिप्तं तत्र ॥ १ ॥ वलयः संजातोऽस्य वलयितम् ॥ २ ॥ नितसं वियते निवृत्तम् ॥३॥ परिवेष्ट्यते स्म परिवेष्टितम् ॥४॥११०॥ परिस्क्रियते स्म परिस्कृतम्, “ संपरेः कृगः-" ॥ ४॥ ४ । ९१ ॥ इति स्सट् ॥५॥ पर्यंति परीतम् ॥६॥
त्यक्तं तूत्सृष्टमुज्झितम् ।
धूतं हीनं विधूतं च त्यज्यते स्म त्यक्तम् ॥ १ ॥ उत्सृज्यते स्म उत्सृष्टम् ॥ २ ॥ उज्झ्यते स्म । उज्झितम् ॥३॥ धूयते स्म धूतम् ॥४॥ 'ओहांक त्यागे' हीयते स्म हीनम् , “सूय. त्यादि-" ॥ ४ ॥ २॥ ७० ॥ इति तस्य नत्वम्, “य॑जनेऽयपि" ॥४।३। ९७॥ इतीत्वम् ॥ ५ ॥ 'धूः सौत्रः' विधूयते. स्म विधूतम् ॥ ६ ॥
विनं वित्तं विचारिते ॥ १११ ॥ 'विदिप विचारणे' विद्यते विनम्, वित्तं "ऋहीघ्रा-" ॥ ४ ।७६ ॥ इति तस्य वा नत्वम् ॥ १॥ २ ॥ विचार्यते स्म विचारितं तत्र ॥ ३ ॥ १११॥
अवकीर्णे त्ववध्वस्तं अवकीर्यते अवकीर्णम, तत्र ॥ १ ॥ अवध्वस्यते अवध्वस्तम् , ॥ २॥ .
संवीते रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ ११२ ॥
अन्तर्हितं तिरोहितम् 'व्येग संवरणे' संवीयते संवीतम्, “यजादिवचेः किति" ॥.४ | १ ॥ ७९ ॥