________________
६ षष्ठः काण्डः।
५८९ कोऽयं 'झम्पः सम्पातपाटवम्' इति पुंस्यन्ये ॥ १॥ संपातने पाटवं संपातपाटवम् ॥ २ ॥ १०६ ॥
अनारतं त्वविरतं संसक्तं सततानिशे । नित्यानवरताजलासक्ताश्रान्तानि सन्ततम् ॥ १०७ ॥
आरत-विरता-ऽवरतशब्दा विरामार्थाः, ततो नसमासः-अनारतम् ॥१॥ अवि. रतम् ॥२॥ अनवरतम् ॥३॥ संसजति स्म संसक्तम् ॥४॥ संतन्यते सततम्, “समस्ततहिते वा." ॥ ३ । २ । १३९ ॥ इति सभावः ॥ ५॥ नास्ति निशाऽत्र अनिशम्, सा हि विरतिस्थानम् , अनिशमित्यव्ययमपि ॥६॥ नियतं भवं नित्यम्, “ने,वे" ॥६॥३॥१७॥ इति त्यच् ॥ ७॥ न जस्यतीत्येवं शीलमजस्रम् , “स्म्य जस-" ॥५॥२॥ ७९ ॥ इति रः ॥ ८ ॥ न सजति स्म असक्तम् ॥ ९॥ न श्राम्यति स्म अश्रान्तम् ॥ १० ॥ संतन्यते सन्ततम् ॥ ११॥ १७ ॥
साधारणं तु सामान्य समानमाधारणमस्य साधारणम् ॥ १॥ समानस्य भावः सामान्यम् ॥ २ ॥
दृढसन्धिस्तु संहतम् ।। दृढः सन्धिरस्य दृढसन्धिः ॥ १ ॥ संहन्यते संहतम् ॥ २ ॥
कलिलं गहने : कल्यते क्षिप्यतेऽत्रान्यत् कलिलम्, “कल्यनि-" ॥ ( उणा-४८१ ) ॥ इतील: ॥१॥ गाह्यते व्याप्तत्वाद् गहनम्, "विदन-" ॥ (उणा-२७५) । इत्यने निपात्यते, तत्र ॥२॥
सङ्कीर्णे तु सङ्कुलमाकुलम् ॥ १०८ ॥
कीर्णमाकीर्ण च - संकीर्यते संकीर्ण तत्र ॥१॥ संकोलति निरन्तरीभवति संकुलम् ॥२॥ . आकोलत्याकुलम् ॥ ३॥ १०८ ॥ कार्यते कीर्णम् ॥ ४ ॥ आकीर्यते आकीर्णम्, एते पूर्वाभ्यामेकार्थाः इत्येके ॥ ५ ॥
पूर्णे त्वाचितं छन्नपूरिते।
भरितं निचितं व्याप्तं पूर्यते स्म पूर्ण तत्र “णौ दान्तशान्त." ॥ ४ ॥ ४ ॥ ७४ ॥ इति साधुः ॥ १ ॥ आचीयते स्म आचितम् ॥२॥ छाद्यते स्म छन्नम, गणो दान्तशान्त." ।। ४।४।७४ ।।