Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 608
________________ ६.८ अभिधानचिन्तामणौ--- रक्षणं रक्ष्णः, “यजिस्वपि." ॥ ५। ३ । ८५ ॥ इति नः ॥ १॥ त्रायते त्राणम्, अनट तत्र ॥ २॥ ग्रहो ग्राहे ., प्रहणं ग्रहः, “युवर्ष-" ॥ ५॥३॥ २८ ॥ इत्यल् ॥ १ ॥ बाहुलकाद् धान प्राहस्तत्र ॥ २॥ ' व्यधो वेधे व्यधनं व्यध: "व्यधजप." ॥ ५।३।४७ ॥ इत्यल् ॥ १॥ विधत् विधाने इत्यनेकार्थत्वात् व्यधने वर्तते, वेधनं वेधस्तत्र ॥२॥ क्षये क्षिया । क्षयणं क्षयस्तत्रः ॥ १॥ क्षिप्र हिंसायाम्' क्षयणं क्षिया पित्वादङ् ॥ ३ ॥ स्फरणं स्फुरणे 'स्फरत् स्फुरणे' स्फर्यते स्फरणम् ॥ १॥ स्फूर्तिः स्फुरणं तत्र ॥ २ ॥ ज्यानिर्जीरें ज्यानं ज्यानि: " ग्लाहाज्यः " ॥ ५। ३ । १.१८ ॥ इत्यनिः ॥१॥ जरणं जोणिस्तत्र "ऋल्वादेरेषां तो नोऽप्रः" ॥ ४२।६८ ॥ इति क्तेर्नत्वम् ॥ ३॥ अथ वरो वृतौ ॥ १५९ ॥ वरणं वरः “युवर्ण-" ॥ ५॥ ३ ॥ २८ ॥ इति भावेऽल, वियतेऽसाविति कर्मणि वा। यत् कात्यः-"तपोभिरिष्यते यस्तु देवेभ्यः स. वरो मतः" ॥ १ ॥ वरण वृतिस्तत्र ॥ २॥ १५९ ॥ समुच्चयः समाहारः समुच्चयनं समुच्चयः ॥ १ ॥ समाहरणं समाहारा, अनेकस्य एकत्र अध्यावापः ॥२॥ ___ अपहारापचयौ समौ। अपहरणमपहारः ॥१॥ अपचयनमपचयः हानिरित्यर्थः, उपसर्गवैचित्र्यादर्थभेदः ॥ २॥ प्रत्याहार उपादानं प्रत्याहरणं प्रत्याहारः ॥ १ ॥ उपादीयते उपादानम् ॥ २॥ बुद्धिशक्तिस्तु निष्क्रमः ॥ १६० ।।

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620