Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
६ षष्ठः काण्डः ।
प्रणतिः प्रणिपातोऽनुनये प्रणमनं प्रणतिः ॥ १॥ प्रणिपतनं प्रणिपातः ॥ २॥ अनुनयनमनुनय. स्तत्र ॥३॥
अथ शयने क्रमात् ।
विशाय उपशायश्च क्रमात् पर्यायेण, शयने विशयनं विशायः ॥ १॥ उपशयनमुपशायः “व्युपाच्छीङः" ॥ ५। ३ । ७७ ॥ इति घञ् ॥ २ ॥
पर्यायोऽनुक्रमः क्रमः ॥ १३९ ॥
परिपाट्यानुपूव्यावृत्. पर्ययणं पर्यायः “परेः क्रमे ॥ ५। ३।७६ ॥ इति घञ् ॥ १ ॥ अनुक्रमणमनुक्रमः ॥ २ ॥ क्रमणं क्रमः ॥ ३ ॥ १३९ ॥ परिपाटनं परिपाटिः स्त्रीलिङ्गः, "स्वरेभ्य इ." ॥ ( उणा-६०६ ) ॥ड्यां परिपाटी ॥ ४ ॥ पूर्वानुक्रमेण अनुपूर्व तद्भाव आनुपूर्वी स्त्रीक्लीबलिङ्गः, क्लीबे आनुपूर्व्यम् ॥ ५॥ आवर्तन मावृदावृत्तिः संपदादित्वात् क्यप् ॥ ६ ॥
अतिपातस्त्वतिक्रमः।
उपात्ययः पर्ययश्च आतक्रम्य पतनमतिपात: ॥ १ ॥ अतिक्रमणमतिक्रमः ॥ २ ॥ उपपन्नस्यात्ययोऽतिक्रमणमुपात्ययः॥ ३ ॥ परित्यज्यायनं पर्ययः, अत्र क्रमाभावातू "परेः क्रमे ॥ ५।३।७६ ॥ इति घञ् नास्ति ॥ ४ ॥
- समौ सम्बाधसंकटौ ॥ १४०॥
संबाध्यतेऽनेन सम्बाधः ॥ १॥ संकीर्णः संकट: "संप्रोन्नेः ॥ ७॥१॥ १२५ ॥ इति कटः ॥ २॥ १४०॥
कामं प्रकामं पर्याप्तं निकामेष्टे यथेप्सिते । काम्यते कामम् ॥ १॥ प्रकाम्यते प्रकामम् ॥ २॥ पर्याप्यते पर्याप्तम् ॥ ३ ॥ निकाम्यते निकामम् ॥ ४ ॥ एतेऽकारान्ता अनव्ययाः, यत् शाश्वतः
- कामे निकामे कामाख्या अव्ययास्तु मकारान्ताः ॥ अव्ययेषु-इष्यते इष्टम् ॥ ५॥ इप्सितमनतिक्रम्य यथोप्सितम्, प्रायः क्रियाविशेषणान्येतानि ॥६॥

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620