Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
अभिधानचिन्तामणौ
एकाक्येक एककः ॥ ९३॥ एत्येकः ॥ १॥ एक एव एकाकी, एककः असहाय इत्यर्थः “एकादाकिन् चासहाये" ॥ ७॥ ३ ॥ २७ ॥ इति साधुः, अवगणोऽपि ॥ २ ॥ ३ ॥ ९३ ॥
एकात् तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।
अनन्यवृत्त्येकायनगतं च एकशब्दात् परे तानादयः, एकमविच्छिन्नं तननं विस्तारोऽस्य एकतानम् ॥१॥ एकमयनं गतिरस्य एकायनम् ॥ २ ॥ एकः सर्गो निश्चयोऽस्य एकसर्गम् ॥३॥ एक-.. मप्र पुरोगतमस्त्यस्य एकाग्रम् ॥ ४ ॥ एकाप्रमेवैकाग्रं प्रज्ञादित्वादण् ॥ ५ ॥ तत्र गच्छति तद्गतम् ॥ ६ ॥ अनन्या एकरूपा वृत्तिापारोऽस्य अनन्यवृत्तिः ॥ ७ ॥ एकमयनं गतमेकायनगतम् ॥ ८ ॥
अथाद्यमादिमम् ॥ ९४ ॥
पौरस्त्यं प्रथमं पूर्वमादिरग्रम् आदौ भवमाद्यम्, आदिर्धर्ममात्रेऽत्र, दिगादित्वाद् यः ॥ १॥ आदौ जातमादिमम् “पश्चादाद्यन्ताप्रादिमः ॥ ६।३ । ७५ ॥ २ ॥ ९४ ॥ पुरो भवं पौरस्त्यम्, "द क्षणापश्चात् पुरसस्त्यण्" ॥ ६ ॥ ३ ॥ १३ ॥ ३॥ प्रथते प्रथमम्, "स्पूप्रथि-" ॥ ( उणा-३४७ ) ॥ इति मः ॥ ४ ॥ पूर्वम् ॥ ५ ॥ आदीयते प्रथमतयेत्यादिः पुंलिङ्गः, धर्मिवृत्तित्वेऽपि अजहल्लिङ्गः, यथा-आदिगंर्गकुलम्॥६॥अगत्यप्रम्,प्रागपि॥७॥
अथान्तिमम् ।
जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे ॥ ९५ ॥ अन्ते जातमन्तिमम् “पश्चादाद्यन्त-" ॥ ६ । ३ । ७५ ॥ इतीमः ॥१॥ जघनेऽधस्ताद् भवं जघन्यं दिगादित्वाद् यः ॥ २ ॥ अन्ते भवमन्त्यम् ॥ ३ ॥ चरति चरमम्, “स्पूप्रथिः ॥ ( उणा-३४७) ॥ इति मः ॥ ४ ॥ अमत्यन्तः, “दम्यमि-"॥(उणा-२.०) ॥ इति तः, धमिवृत्तित्वेऽप्ययमस्त्रीलिङ्गः, यथा 'कुलस्यान्तः प्रभुस्त्रियः ॥५॥ पश्चाद् भवं पाश्चात्यम्, “दक्षिणापश्चात्-" ॥ ६।३।१३ ॥ इति त्यण ॥ ६ ॥ “पश्चादाद्यन्त-"।६।३ । ७५ ॥ इति इमे पश्चिमम्, “प्रायोऽव्ययस्य" ॥ ७॥४॥६५॥ इत्यन्यस्वरादिलोपः ॥ ७ ॥ १५ ॥
मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत् । मध्ये जातं मध्यम "मध्यान्मः" ॥ ६।३।७६ ॥ १॥ मध्ये भवं माध्यमम्, मध्यमीयम्, माध्यदिनम् “मध्याद्दिनण्णेया मोऽन्तश्च" ॥६।३ । १२६ ॥ इति साधवः, मध्यंदिनमित्यन्ये ॥२॥ ३ ॥ ४ ॥

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620