Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
अभिधानचिन्तामणी
૧૮૨
अथ सनातनम् ॥ ८॥
शाश्वतानश्वरे नित्यं ध्रुवं - सना सर्वदा भवति सनातनम्, “सायंचिरं-" ।६।३। ८८॥ इति तनट, सदातनमपि ॥ १ ॥ ८८ ॥ शश्वद् भवं शाश्वतम्, “भर्तुसन्ध्यादेरण' ।। ६ । ३ । ८९ ॥ शाश्वलिकमपि ।।२।। म नश्वरमनश्वरम् ||३|| नियतं भवं नित्यम्, “ने वे" ॥६॥ ३॥ १७ ॥ इति त्यच ॥ ४ ॥ ध्रुवति ध्रुवम्, कुटादिलादाच गुणाभावः ।। ५॥ .
स्थेयस्त्वतिस्थिरम् ।
स्थास्नु स्थेष्ठं अतिशयेन स्थिरं स्थेयः, स्थेष्ठम् “प्रियस्थिर-" ॥ ७ ॥ ४ ॥ ३८॥ इति स्थादेशः ॥1॥२॥ ३ ॥ तिष्ठतीलेवं शीलं स्थास्नु "स्थाग्लाम्ला-" ॥ ५॥ २॥३१॥ इति स्नुः ॥ ४ ॥
तत् कूटस्थं कालव्याप्येकरूपतः ॥ ८९ ॥ तद् अतिस्थिरम्; कूटेन अचलत्वेन तिष्ठति कूटस्थमाकाशात्मादि निरवधिकालं व्याप्नोति स्थिरत्वात् कालव्यापि, एकरूपतो निर्विकारतयेत्यर्थः ॥ १॥ ८९ ॥
स्थावरं तु जङ्गमान्यत् तिष्ठतीत्येवं शीलं स्थावरं पृथिव्यादि, “स्थेशभास-" ॥ ५॥२।८१ ॥ इति वरः, जङ्गमात् त्रस्य वीन्द्रियादेः, अन्यजङ्गमान्यत् ॥ १॥
जङ्गमं तु वसं चरम् ।
चराचरं जगदिङ्गं चरिष्णु च भृशं गच्छति जङ्गमं अकौटिल्येऽप्यभिधानाद् यङ् ॥ १॥ त्रस्यति चलत्वात् त्रसम् ॥ २॥ चरति चरम् ॥ ३ ॥ "चराचरचलाचल-" ॥४१११३॥ इत्यचि द्वित्वा-ऽऽत्वनिपातनाचराचरम् ॥४॥ गमनशीलं जगत् “दिद्युद्ददृज्जगत-" ॥ ५।२। ८३ ॥ इति विपि साधुः ॥५॥ इङ्गति इङ्गम् ॥६॥ चरणशीलं चरिष्णु "भ्राज्यलं-" ॥५। २ । २८ ।। इतीष्णु ॥ ७ ॥
अथ चञ्चलम् ॥ ९०॥ तरलं कम्पनं कम्प्रं परिप्लवचलाचले ।
चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ ९१ ॥ चञ्चति चञ्चलम्, “मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यलः, चंचल्यते वा

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620