Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
६ षष्ठः काण्डः ।
५८१ सनिकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी । स्पृश्यते पार्श्वम्, "स्पृशे: श्वः पार् च" ॥ (उणा-५२३) ॥ इति साधुः ॥१॥ संमता आपोऽत्रेत्युपचारात् समीपम्, “द्वयन्तरनवोपसर्गाद- ॥३।२।१०९ ॥ इत्यप ईप ॥ २॥ समाना विधाऽस्य सविधम् ।। ३ ।। समाना सीमाऽस्य ससीमम् ॥४॥ अभ्यश्यते व्याप्यते अभ्याशं तालव्यान्तः ॥५॥ समानो वेशोऽस्य सवेशः ॥६॥ अन्तोऽस्त्यस्य अन्तिकम् ॥ ७॥ सन्निकृष्यते सन्निकर्षः ॥ ८॥ समानो देशोऽस्य सदेशम् ।। ९ । अभिमुखमप्रमस्य अभ्यग्रम् ।।१०॥ समानं नीडमस्य सनीडम् ॥ ११॥ संनिधीयतेऽत्र संनिधानम् ।।१२।। समीपोऽन्तोऽस्य उपान्तम् ॥ ३३॥ निबध्नाति निकटं पुंक्लीवलिङ्गः, “संप्रोग्नेः संकीर्ण-" ॥७।१।१२५ ।। इति कटः ॥ १४ ॥ समीपः कण्ठोऽस्य उपकण्ठम् ।। १५ ॥ ८६ ॥ संनिकृष्यते स्म संनिकृष्टम् ॥ १६ ॥ समाना मर्यादाऽस्य समर्यादम्, सावध-ससीम-सनीड-सवेश-सदेश-समर्यादेषु लक्षणया सामीप्यम् ॥१७॥ अभ्यर्थते अभ्यर्णम्, "अविदूरेऽभेः" ॥४॥४॥६॥ इतीडभावः ।। १८॥ आसीदति स्म आसन्नम् ॥ १९॥ संनिधीयतेऽस्मिन् संनिधिः, पुंसि ॥ २० ॥
अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् ।। ८७ ।। न व्यवधीयते स्म अव्यवहितं तत्र ॥ १॥ नास्त्यन्तरमत्र अनन्तरम् ॥ २॥ संसजति स्म संसकम् ॥ ३॥ नास्ति पटेन तिरस्करिण्या अन्तरं व्यवधानमत्र अपटान्तरम् ॥ ४ ॥ ८७ ॥
नेदिष्ठमन्तिकतम अतिशयेन अन्तिकं नेदिष्ठम्, “बाढान्तिकयोः साधनेदो" |॥ ॥ ४ ॥३७॥ इति नेदादेशः, नेदीयोऽपि ॥ १॥ “प्रकृष्टे." ॥ ७ ॥३॥ ५ ॥ इति तमपि अन्तिकतमम् ॥ २॥
विप्रकृष्टपरे पुनः।
विप्रकृष्यते स्म विप्रकृष्टम् ॥ १ ॥ पिपर्ति परम् ॥ २ ॥ दुनोति, दुःखेन ईयते गम्यते वा दूरम्, "खुरक्षुर-" ।। (उणा-३९६) ॥ इति रे निपात्यते, तत्र आरादव्ययेषु वक्ष्यते ॥ ३ ॥
अतिदूरे दविष्ठं दवीयः अतिशयेन दूरं दविष्ठम्, दवीयः "गुणाङ्गाद्-" ॥ ७॥३॥ ९॥ इतीष्ठे इंयसौ च “स्थूलदूर-" ।। ७।४।४२ ॥ इति रलोपः ।। १ ॥ २ ॥ ३ ॥
७४ .

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620