________________
६ षष्ठः काण्डः ।
५८१ सनिकृष्टसमर्यादाभ्यर्णान्यासन्नसन्निधी । स्पृश्यते पार्श्वम्, "स्पृशे: श्वः पार् च" ॥ (उणा-५२३) ॥ इति साधुः ॥१॥ संमता आपोऽत्रेत्युपचारात् समीपम्, “द्वयन्तरनवोपसर्गाद- ॥३।२।१०९ ॥ इत्यप ईप ॥ २॥ समाना विधाऽस्य सविधम् ।। ३ ।। समाना सीमाऽस्य ससीमम् ॥४॥ अभ्यश्यते व्याप्यते अभ्याशं तालव्यान्तः ॥५॥ समानो वेशोऽस्य सवेशः ॥६॥ अन्तोऽस्त्यस्य अन्तिकम् ॥ ७॥ सन्निकृष्यते सन्निकर्षः ॥ ८॥ समानो देशोऽस्य सदेशम् ।। ९ । अभिमुखमप्रमस्य अभ्यग्रम् ।।१०॥ समानं नीडमस्य सनीडम् ॥ ११॥ संनिधीयतेऽत्र संनिधानम् ।।१२।। समीपोऽन्तोऽस्य उपान्तम् ॥ ३३॥ निबध्नाति निकटं पुंक्लीवलिङ्गः, “संप्रोग्नेः संकीर्ण-" ॥७।१।१२५ ।। इति कटः ॥ १४ ॥ समीपः कण्ठोऽस्य उपकण्ठम् ।। १५ ॥ ८६ ॥ संनिकृष्यते स्म संनिकृष्टम् ॥ १६ ॥ समाना मर्यादाऽस्य समर्यादम्, सावध-ससीम-सनीड-सवेश-सदेश-समर्यादेषु लक्षणया सामीप्यम् ॥१७॥ अभ्यर्थते अभ्यर्णम्, "अविदूरेऽभेः" ॥४॥४॥६॥ इतीडभावः ।। १८॥ आसीदति स्म आसन्नम् ॥ १९॥ संनिधीयतेऽस्मिन् संनिधिः, पुंसि ॥ २० ॥
अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् ।। ८७ ।। न व्यवधीयते स्म अव्यवहितं तत्र ॥ १॥ नास्त्यन्तरमत्र अनन्तरम् ॥ २॥ संसजति स्म संसकम् ॥ ३॥ नास्ति पटेन तिरस्करिण्या अन्तरं व्यवधानमत्र अपटान्तरम् ॥ ४ ॥ ८७ ॥
नेदिष्ठमन्तिकतम अतिशयेन अन्तिकं नेदिष्ठम्, “बाढान्तिकयोः साधनेदो" |॥ ॥ ४ ॥३७॥ इति नेदादेशः, नेदीयोऽपि ॥ १॥ “प्रकृष्टे." ॥ ७ ॥३॥ ५ ॥ इति तमपि अन्तिकतमम् ॥ २॥
विप्रकृष्टपरे पुनः।
विप्रकृष्यते स्म विप्रकृष्टम् ॥ १ ॥ पिपर्ति परम् ॥ २ ॥ दुनोति, दुःखेन ईयते गम्यते वा दूरम्, "खुरक्षुर-" ।। (उणा-३९६) ॥ इति रे निपात्यते, तत्र आरादव्ययेषु वक्ष्यते ॥ ३ ॥
अतिदूरे दविष्ठं दवीयः अतिशयेन दूरं दविष्ठम्, दवीयः "गुणाङ्गाद्-" ॥ ७॥३॥ ९॥ इतीष्ठे इंयसौ च “स्थूलदूर-" ।। ७।४।४२ ॥ इति रलोपः ।। १ ॥ २ ॥ ३ ॥
७४ .