Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
६ षष्ठः काण्डः।
५७९
सुष्ठु नन्दयति नैरुक्ताः ॥२१॥ काम्यते काम्यम् ॥ २२ ॥ कम्यते कनं "स्म्यजसहिंस." ॥५।२। ७९ ।। इति बाहुलकात् कर्मण्यपि रः ॥ २३ ॥ अनीये कमनीयं ॥ २४ ॥ सोममेव सौम्यं भेषजादित्वात् ट्यण ॥ २५ ।। माद्यत्यनेन मधुरं "श्वशुर." ॥ ( उणा-४२६ ) ॥ इत्युरे निपात्यते ॥ २६ ॥ प्रीणाति प्रियम् "नाम्युपान्त्यप्रीकृ-'" ।।५।१।५४|| इति कः" एते वाच्यलिङ्गाः ॥२७॥ लडहो देश्यः, संस्कृतेऽपि, यद् गौड:-"मनोज्ञं मज़ुलं मञ्जु लडहं रमणीय च" इत्यादि ॥२८॥
व्युष्टिः फलं विशेषेण उश्यते काम्यते व्युष्टिः व्युच्छनमिति वा ॥ १ ॥ फलति फलं प्रयोजनम् ।। २ ॥
___ असारं तु फल्गु .
नास्ति सारोऽस्मिन्नसारम् ॥ १ ॥ फलति विशीर्यते फल्गुः " फलिवल्लि." इति गुः ।। ( उणा-७५८ ) ॥ २ ॥
शून्यं तु रिक्तकम् ।
शुन्यं तुच्छं वशिकं च शुने हितं शून्यम्, शुन्यं च "शुनो वश्चोदूत" ॥ ७।११३३ ।। इति ये साधू ||२||२।। रिच्यते रिक्तम् ।।३।। तुद्यते तुच्छम् "तुदिमदि-" ॥ ( उणा-१२४ )। इति छक् ॥ ४ ॥ वशः स्वाच्छन्द्यमस्त्यस्य अनावृतखाद वशिकम् ॥ ५ ॥
निबिडं तु निरन्तरम् ॥ ८२ ॥ निबिरीसं घनं सान्द्रं नीरन्धं वहलं दृढम् ।
गाढमविरलं च निबिडम्, निबिरीसम् "बिडबिरीसौ नीरन्ध्रे च" ॥७।१।१२९ ॥ इति साधू ॥१॥ २॥ निर्गतमन्तरम् व्यवधानमत्र निरन्तरम् ।। ३ ॥ ८२ ॥ हन्यते धनम् "मूर्तिनिचिताभ्रे घनः" ॥ ५ । ३ । ३७ ॥ इत्यलि साधुः ॥४॥ सीदन्त्यत्र सान्दम् "खुरक्षुर-" ॥ (उणा-३९६) ।। इति रे निपात्यते ।।५।। निर्गतं रन्ध्रमत्र नीरन्ध्रम् ॥ ६ ॥ वहति दाढ्यं वहलं "मृदिकन्दि-" ॥ ( उणा-४६५ ) ।। इत्यलः ॥७॥ दहति दहति वा दृढं " बलिस्थूले दृढः " || ४ । ४ । ६९ ॥ इति साधुः ।। ८ ।। गाह्यते गाढम् ।। ९ ।। न विरलम विरलम् ॥ १० ॥
अथ विरलं तनु पेलवम् ॥ ८३ ॥ विरमति, विरात्यन्तरं वा विरलम् “मुरल-" ॥ (उणा-४७४)॥ इत्यले निपा

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620