________________
६ षष्ठः काण्डः।
५७९
सुष्ठु नन्दयति नैरुक्ताः ॥२१॥ काम्यते काम्यम् ॥ २२ ॥ कम्यते कनं "स्म्यजसहिंस." ॥५।२। ७९ ।। इति बाहुलकात् कर्मण्यपि रः ॥ २३ ॥ अनीये कमनीयं ॥ २४ ॥ सोममेव सौम्यं भेषजादित्वात् ट्यण ॥ २५ ।। माद्यत्यनेन मधुरं "श्वशुर." ॥ ( उणा-४२६ ) ॥ इत्युरे निपात्यते ॥ २६ ॥ प्रीणाति प्रियम् "नाम्युपान्त्यप्रीकृ-'" ।।५।१।५४|| इति कः" एते वाच्यलिङ्गाः ॥२७॥ लडहो देश्यः, संस्कृतेऽपि, यद् गौड:-"मनोज्ञं मज़ुलं मञ्जु लडहं रमणीय च" इत्यादि ॥२८॥
व्युष्टिः फलं विशेषेण उश्यते काम्यते व्युष्टिः व्युच्छनमिति वा ॥ १ ॥ फलति फलं प्रयोजनम् ।। २ ॥
___ असारं तु फल्गु .
नास्ति सारोऽस्मिन्नसारम् ॥ १ ॥ फलति विशीर्यते फल्गुः " फलिवल्लि." इति गुः ।। ( उणा-७५८ ) ॥ २ ॥
शून्यं तु रिक्तकम् ।
शुन्यं तुच्छं वशिकं च शुने हितं शून्यम्, शुन्यं च "शुनो वश्चोदूत" ॥ ७।११३३ ।। इति ये साधू ||२||२।। रिच्यते रिक्तम् ।।३।। तुद्यते तुच्छम् "तुदिमदि-" ॥ ( उणा-१२४ )। इति छक् ॥ ४ ॥ वशः स्वाच्छन्द्यमस्त्यस्य अनावृतखाद वशिकम् ॥ ५ ॥
निबिडं तु निरन्तरम् ॥ ८२ ॥ निबिरीसं घनं सान्द्रं नीरन्धं वहलं दृढम् ।
गाढमविरलं च निबिडम्, निबिरीसम् "बिडबिरीसौ नीरन्ध्रे च" ॥७।१।१२९ ॥ इति साधू ॥१॥ २॥ निर्गतमन्तरम् व्यवधानमत्र निरन्तरम् ।। ३ ॥ ८२ ॥ हन्यते धनम् "मूर्तिनिचिताभ्रे घनः" ॥ ५ । ३ । ३७ ॥ इत्यलि साधुः ॥४॥ सीदन्त्यत्र सान्दम् "खुरक्षुर-" ॥ (उणा-३९६) ।। इति रे निपात्यते ।।५।। निर्गतं रन्ध्रमत्र नीरन्ध्रम् ॥ ६ ॥ वहति दाढ्यं वहलं "मृदिकन्दि-" ॥ ( उणा-४६५ ) ।। इत्यलः ॥७॥ दहति दहति वा दृढं " बलिस्थूले दृढः " || ४ । ४ । ६९ ॥ इति साधुः ।। ८ ।। गाह्यते गाढम् ।। ९ ।। न विरलम विरलम् ॥ १० ॥
अथ विरलं तनु पेलवम् ॥ ८३ ॥ विरमति, विरात्यन्तरं वा विरलम् “मुरल-" ॥ (उणा-४७४)॥ इत्यले निपा