________________
५७८
अभिधानचिन्तामणौ-
..
.
अवो भवमवमम् ॥ १२ ॥ ब्रूते ब्रुवम् "ब्रुवः" ।।५।११५१॥ इति साधुः ॥१३॥ ७८ ॥ खेटति त्रस्यति खेटम् ॥ १४ ॥ पायते पापम् ॥ १५ ॥ अपशीयते अपशदम् ॥ १६ ॥ कुत्सितं पूयते कुपूयम् ॥ १७ ॥ चेलति चलम् ॥ १८ ॥ इयर्त्यवं, एते रेफवजे वाच्यलिङ्गाः ॥ १९ ॥
- तदासेचनकं यस्य दर्शनाद् दृग् न तृप्यति ॥ ७९ ॥ आसिच्यते आप्यायते दृगनेन आसेचनकं यद्दर्शनाद् दृग् न तृप्यति ॥१॥७९॥
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे। वामरुच्यसुषमाणि शोभनं मञ्जुमजुलमनोरमाणि च ।। ८०॥ साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।
काम्यं कनं कमनीयं सौम्यं च मधुरं प्रियम् ॥ ८१ ॥ चरति मनोऽत्र चारु "मिवहि-' ॥ ( उणा-७२६ ) ॥ इतेि णिदुः॥ १ ॥ हरति मनो हारि ग्रहादित्वाणिन् ॥ २॥ रोचते रुचिरम् "शुषीषि-" ॥ ( उणा४१६ ) ॥ इति किदिरः, रुचिं रातीति वा ॥३॥ मनोहरति मनोहरं ॥ ४ ॥ वलते वल्गु “फलिवलि-" ॥ ( उणा-७५८ ) ॥ इति गुः ॥ ५ ॥ काम्यते कान्तम् "ज्ञाने. च्छा र्थ-" ॥ ५। २ । ९२ ॥ इति सति क्तः ॥ ६ ॥ अभिरमते मनोऽत्र अभिरामम् ॥ ७ ॥ बधाति मनो बन्धुरम् “वाश्यसि." ॥ (उणा-४२३) । इत्युरः ॥८॥ वाति मनोऽत्र वामम् “अ-रि-" ॥ ( उणा-३३८ ) ॥ इति मः ॥ ९ ॥ रोचते रुच्यं “ रुच्याव्यथ्यवास्तव्यम् " ॥ ५॥ १॥ ६ ॥ इति साधुः ॥ १० ॥ सुष्ठु सम सुषमम्, शोभना समाऽत्रेति वा लक्षणया चारु “निर्दुःसुवे: समसूतेः" ॥ २ । ३ । ५६ ॥ इति षत्वम् ॥ ११ ॥ शोभते शोभनम् ॥१२॥ मजति मजुः "भृमृत-" । ( उणा-७१६ )। इति बहुवचनादुः ॥ १३ ॥ मजुरस्यास्ति मञ्जुलं मजुः, धर्ममात्रेऽत्र सिध्मादित्वालः ॥ १४ ।। मनो रमयति मनोरमम् ।। १५ ।। ८० ॥ सानोति साधु "कृवापाजि." || ( उणा-१)। इत्युण ।। १६ ॥ रमयति मनो रम्यते वा रम्यम् 'भव्यगेयजन्यरम्य-" || ५।१।७ ॥ इति साधुः, रमणीयमपि ॥ १७ ॥ जानातीति शं मनोमं यत्र तद् मनोज्ञं ॥ ५८ ॥ पिशति पेशलं "मृदिकन्दि-" ॥ ( उणा-४६५) ।। इत्यलः ॥ १९ ॥ हृदयस्य प्रियं हृद्यं "हृद्यपद्य-" ॥ ७ । १ । ११ ॥ इति यः, "हृदयस्य हृल्लास." ॥ ३ ॥ २ ॥ ९४ ॥ इति हृदादेशः ॥ २० ॥ 'सुन्दः सौत्रः' सुन्दति सुन्दरं "ऋछेचटि-"। (उणा-३९७ ) ॥ इत्यरः