________________
६ षष्ठः काण्डः ।
श्रेयास तु श्रेष्ठसत्तमे पुष्कलवत् ॥ ७९ ॥ अतिशयेन प्रशस्यं श्रेयः, तत्र ॥१॥ एवं श्रेष्ठम् ॥२॥ अतिशयेन सत् सत्तमम् "प्रकृष्टे तमप्" ॥ ७ । ३ । ५ ॥ ३ ॥ पुष्यति पुष्कलम्, एते वाच्यालिङ्गाः ॥४॥४५॥
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशादूलनागाद्यास्तल्लजश्च मतल्लिकाः ॥ ७६ ।।
मचर्चिका प्रकाण्डो द्वौ प्रशस्यार्थप्रकाशकाः । व्याघ्रादयः शब्दाः उत्तरपदे प्रयुज्यमानाः प्रशंसां द्योतयन्ति, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः ॥१॥ एवं पुरुषपुङ्गवः ॥२॥ पुरुषर्षभः ॥ ३ ॥ पुरुषकुञ्जरः ॥ ४ ॥ पुरुषसिंहः ॥५॥ पुरुषशार्दूल', एषु "उपमेयं व्याघ्राद्यैः-"॥३॥१११०२॥ इति समासः ॥ ६ ॥ अश्वश्चासौ कुञ्जरश्च अश्वकुञ्जरः ॥ ७ ॥ गौश्चासौ नागश्च गोनागः आदिशब्दाद् गोवृन्दारकः, एषु "वृन्दारकनागकुञ्जरैः” ॥ ३ ॥ १।१०८॥ इति समास: १७॥ गौश्वासौ तल्लजश्व गोतल्लजः ॥८॥ गोमतल्लिकेल्यादि ॥॥ एषु "पोटायुवति." ।।३।१।१११ ॥ इति प्रशंसारूंढत्वात् समासः ॥ ६ ॥
गुणोपसर्जनोपाग्राण्यप्रधाने गुण्यते गुणः ॥ १॥ उपसृज्यते नियुज्यते उपसर्जनम्, माविष्टलिङ्गो नपुंसकः, यथा-उपसर्जनं भार्या ॥ २ ॥ उपरुद्धमग्रमस्य उपाप्रम् ॥३॥ न प्रधानमप्रधान तत्र ॥ ४ ॥
अधमं पुनः ॥ ७७ ॥ निकृष्टमणकं गर्यमवयं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ।। ७८ ॥
खेटं पापमपशदं कुपूयं चेलमर्व च । अधो भवमधमम् "अमोऽन्तावोधसः" ॥ ६ । ३।७४ ॥ इत्यमः॥१॥७॥ निकृष्यते निकृष्टम् ॥ २ ॥ अणति रटत्यणं कुत्सितमणमणकम् “कुत्सिताल्पाज्ञाते" ॥ ७ ॥ ३ ॥ ३३ ॥ इति कप् ॥३॥ गीते गर्यम् ॥ ४ ॥ नोद्यतेऽवद्यम् "वर्योपसर्याबद्य-" ॥ ५ ॥ १ ३२ ॥ इति साधुः ॥ ५॥ कणति काण्डं पुंक्तीवलिङ्गः “कण्यणि-" ॥ (उणा-१६९) ॥ इति णित् डः ॥ ६॥ कुत्स्यते कुत्सितम् ॥ ७ ॥ अपकृष्यतेऽपकृष्टम् ॥८॥ प्रतिकृष्यते प्रतिकृष्टम् ॥९॥ याप्यते निर्गुणखान यायम, जपादित्वाद्वत्वे याव्यमपि ॥ १० ॥ रीयते रेफ: "रीशीभ्याम्-" ॥ ( उणा-३१४ ) ॥ इति फः, "रीवृभ्याम्-" ॥ ॥ ( उणा-९८१) ॥ इति पसि रेपोऽपि ॥ ११ ॥