________________
५७६
अभिधानचिन्तामणौ
जयो रन्ध्रप्रहारिणामिति “यथामुखसंमुखादीनस्तद् दृश्यतेऽस्मिन्” ॥७।१।१३ इति साधुः || १ || अभिव्याप्तं मुखेन अभिमुखम् ॥ २ ॥
पराचीनं पराङ्मुखम् ॥ ७३ ॥
पराश्चति पराक्, परागेव पराचीनम् ' अदिकू स्त्रियां वाचः ' इति स्वार्थे ईनः ॥ १ ॥ पराङ्मुखमस्य पराङ्मुखम् ॥ २ ॥ ७३ ॥
मुख्यं प्रकृष्टं प्रमुखं प्रव बयै वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकम्
प्रधानमप्रेसरमुत्तमा ॥ ७४ ॥
ग्रामण्यग्रण्यप्रिमजात्या प्रयोनुत्तमान्यनवरार्ध्यवरे । प्रेष्ठपरार्द्धपराणि
।। ७ । १ । १०७ ॥
"
मुखस्य तुल्यं मुख्यं प्रधानस्वात् शाखादित्वाद् यः ॥ १॥ प्रकृष्यते स्म प्रकृष्टम् ॥ २ ॥ प्रकृष्टं मुखमस्य प्रमुखम् ॥ ३॥ प्रकृष्टो वह: परिच्छदोऽस्य प्रवर्हम्, प्रवति वर्द्धते प्राधान्यं भजतीति वा, प्रवहत्युयच्छतीति वा ॥ ४ ॥ वरणीयं वर्यम् "वयघसर्या-" ॥५ । १ । ३२॥ इति बाहुलकाद्यः ॥ ५॥ त्रियते वरेण्यम् “वृङः एण्यः ॥ ( उणा-३८२ ) ॥ ६ ॥ प्रक्रियते प्रवरम् "युवर्ण " ॥ ५ । ३ । २८ ॥ इत्यल् ॥ ७ ॥ पुरो गच्छति पुरोगम् ॥ ८ ॥ नास्त्युत्तरमस्मादनुत्तरम् ॥९॥ प्रकृष्टमां हरति श्रामहरम् ||१० ॥ प्रकृष्टो वेकः पृथक्त्वमस्य प्रवेकम् ॥११॥ प्रधत्ते प्रधानम्, रम्यादित्वादनट्, आविष्टलिङ्गः क्लीबेऽयम् ॥ १२ ॥ अग्रे सरव्यप्रेसरम् ॥ १३ ॥ अतिशयेन उद्गतमुत्तमम् “प्रकृष्टे तमपू” || ७ | ३ | ५ || १४ || अगत्यत्र अग्रम् “भीवृधि-" ॥ ( उणा - ३८७ ) ॥ इति रः, तत्र ॥ १५ ॥ ७४ ॥ प्रामं नयत्यधीष्टे प्रामणीः ॥ १६ || अप्रं नयत्यग्रणीः ॥ १७ ॥ अग्रे भवमग्रिमम् " पश्चादाद्यन्ताप्रादिमः " ॥ ६ । ३ । ७५ ॥ १८ ॥ जातौ साधु जात्यम् ॥ १९ ॥ अग्रे साधु अम्रयम् ॥ २० ॥ नास्त्युत्तमोऽस्मादनुत्तमम् ॥ २१ ॥ अनवरार्द्धे मुख्यभागे भवमनवरार्ध्यम् " परावराधमोत्तमादेर्यः " ॥ ६ । ३ । ७३ ॥ २२ ॥ म्रियते वरं पुंक्लीबलिङ्गः, अन्ये तु बाच्यलिङ्गमेनमाहुः || २३ || प्रतिष्ठते प्रष्ठम् " प्रष्ठोऽप्रगे" || २ | ३ | ३२ ॥ इति षत्वम ॥ २४ ॥ परार्द्धे भवं परार्थ्यम् "परावरा " ॥ ६ ॥ ३ । ७३ ॥ इति यः ॥ २५ ॥ पिपत्ति परम्, एते वाच्यलिङ्गाः ॥ २६ ॥