________________
६ षष्ठः काण्डः ।
५८३ ॥१॥९० ॥ तरति चक्षुरत्र तरलम्, "मृदिकन्दि-" ॥ ( उणा-४६५) ॥ इत्यल: ॥ २ ॥ कम्पनशीलं कम्पनम्, “इडित:-" ॥५।२।४४ ॥ इत्यनः ॥३॥ "स्म्य जस-" ॥ ५॥ २॥ ७९ ॥ इति रे कम्प्रम् ॥ ४ ॥ परिप्लवते परिप्लवम् ॥५॥ चलति चलाचलम्, “चराचरचलाचल-" ॥४।।१३ ॥ इति अचि द्वित्वमात्वं च ॥ ६ ॥ चटति चटुलम्, "हृषिवृति-" ॥ ( उणा-४८५)॥ इत्युलः ॥ ७ ॥ चपति चपलम्, “मृदिकन्दि-" ॥ ( उणा-४६५)॥ इत्यलः ॥ ८ ॥ लायस्थैर्य लोलम्, "ब्रह्याभ्यः कित्" || ( उणा-४९४ ) ॥ इत्योल:, लोलति वा ॥९॥ चलति चलम् ॥ १० ॥ परिप्लवमेव पारिप्लवं प्रज्ञादित्वादण् ॥ ११ ॥ न स्थिरमस्थिरं तत्र ॥ १२॥ ९१॥
ऋजावजिह्मप्रगुणौ अयंते ऋजुः, “अर्जेज च" ॥ ( उणा-७२२) ॥ इत्युः, तत्र ॥१॥न जिह्मोऽजिह्मः ॥ २ ॥ प्रकृष्टो गुणोऽस्य प्रगुणः, प्रः सादृश्ये, सदृशो गुणेन मौा, वा ॥३॥ ____ अवाग्रेऽवनतानते।
अवनतमप्रमस्य अवारमधोमुखमित्यर्थः, तत्र ॥१॥ अवनमति स्म अवनतम् ॥ २॥ आ नमति स्म आनतम् ॥ ३ ॥
कुञ्चितं नतमाविद्धं कुटिलं वक्रवेल्लिते ॥ ९२ ॥ - वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूभिमत् ।
कुञ्च्यते स्म कुश्चितम् ॥ 1 ॥ नमति स्म नतम् ॥ २ ॥ आविध्यते स्म आविद्धम् ॥ ३ ॥ कुटति कुटिलम्, "कल्यनि-" ॥ (उणा-४८१) ॥ इतीलः, कुटादित्वाद् गुणाभावः ॥ ४ ॥ वञ्चति वक्रम्, "ऋज्यजि." ॥ (.उणा-३८८) ॥ इति किन रः ॥५॥ वेल्लति स्म वेल्लितम् ॥ ६ ॥ ९२ ॥ वृज्यते वृजिनम् ॥ ७ ॥ भज्यते इत्येवंशीलं भगुरम्, "भलिभासिमिदो घुरः" ॥ ५।२।७४ ॥ ८॥ भुजति स्म भुग्नम् “सूयत्यादि." ॥ ४॥२॥ ७० ॥ इति कस्य नत्वम् ॥ ९॥ इयत्य॑रालम्,
"ऋकृमृ-" ॥ ( उणा-४७५ ) ॥ इत्यालः, असनालाति वा ॥ १० ॥ जहाति · ऋजुतां जिह्मम्, "प्रसिहाग्भ्यां ग्राजिहौ च* ॥ (उणा-३३९) ॥ इति मः ॥११॥
ऊर्मयो भङ्गाः सन्त्यस्य ऊर्मिमत् ॥ १२॥ ... अनुगेऽनुपदान्वक्षान्वञ्चि
अनु गच्छत्यनुगं तत्र ॥ १ ॥ पदस्य क्रमस्य पश्चादनुपदम् , पश्चादर्थेऽव्ययीभावः ॥ २॥ अक्षस्य रथस्य पश्चादन्वक्षम् ॥ ३ ॥ भन्वश्चत्यन्वक् ॥ ४ ॥