________________
. ४ भूमिकाण्डः ।
५२१ चमूरु-चीन-चमराः समूरै-ण-इर्य-रौहिषाः ।
कदली कन्दली कृष्णशारः पृषत-रोहितौ ॥ ३६० ॥ मृगाणां भेदा विशेषाः, रोति रुरुः महान् कृष्णसारः “रुपूभ्यां कित्" ॥ ( उणा८०७ ) ॥ इति रुः ॥ १ ॥ न्यञ्चति न्यथैः त्रिकेण विपुलोन्नतः शम्बराकृतिः "नेरचः" ॥ ( उणा-७२४ ) ॥ इत्युः, न्यङ्कवादित्वात् कत्वम् ॥ २ ॥ रमते रकुः "कैशीशमि-"॥ ( उणा-७४९ ) ॥ इति कुः ॥ ३ ॥ गोरिव कर्णोऽस्य गोकर्णः ॥ ४ ॥ शं वृणोति शंवरः अल्पो हरिणः ॥ ५ ॥ ३५९ ॥ चमति चमूरः महाग्रीवो धवलकेसरवालधिः “चमेरूरुः" ॥ (उणा - ८ १९) ॥ ६ ॥ चीयते चीनः शितकोड: ॥ ७ ॥ चमति चमरो गाविशेषः "ऋछिचटि-" ॥ (उणा-३९७ ) ॥ इत्यरः ॥८॥ समूयते समूरः "खुरक्षुर-" ॥ ( उणा-३९६ । ॥ इति निपात्यते ॥ ९ ॥ एत्येणः "इणुर्विश-" ॥ ( उणा-१८२) ॥ इति णः ॥ १० ॥ ऋश गतौ स्तुतौ वा' स्वरादिस्तालव्यान्तश्च, ऋश्यते ऋश्यः हरिणः प्रायो मृदुशृङ्गः “ऋशिजनिः" ॥ ( उणा३६१) ॥ इति किद् यः ॥ ११ ॥ रोहति रोहिषः, रोहति श्वेतराजीयुक्त; "रुहेवद्धिश्च ॥ ( उणा-५४८ ) ॥ इतीषः ॥ १२॥ कद्यते कदली "मृदिकन्दि-" || ( उणा-४६५) ॥ इत्यलः, स्त्रियामयम्, यदाह
"कदली तु बिले शेते मृदुभव कर्बुरैः।
नीला रोमभिर्युक्ता सा विंशत्यमुलायता ॥ १॥" ॥ १३ ॥ कन्दान् लाति कन्दली श्यामवर्णा हस्तायामा महोदरी, त्रिलिङ्गोऽयम् । अमरस्त्वेतो मत्वर्थीयेनन्तावाह ॥ १४ ॥ कृष्णेन वर्णेन शारः शबल: कृष्णशार: ॥ १५ ॥ पृषता विन्दवः सन्त्यस्य पृषतः बिन्दुमान् ॥ १६ ॥ रोहितो रोहितवर्णः ।। १७ ॥ ३६० ॥
दक्षिणा तु स मृगो यो व्याधैर्दक्षिणे क्षतः । दक्षिणमङ्गमीम कृतव्रणमस्य दक्षिणा व्याधैर्दक्षिणभागे कृतवणः "दक्षिणेर्मा न्यायोगे' ॥ ७१.३ । १४३ ।। इत्यन् समासान्तः ॥ १ ॥
वातप्रमीर्वातमृगः वातं प्रमिमीते वाताभिमुखधावनाद् वातप्रमीः “वातात् प्रमः कित्" ॥ (उणा-७१३) ॥ इति ईः ।। १ । वाताभिमुखो मृगो वातमृगः ॥ २ ॥
शशस्तु मृदुलोमकः ॥ ३६१ ॥ शूलिको लोमकर्णः