________________
५२२
अभिधानचिन्तामणौ___ शशति प्लवते शशः ॥ १ ॥ मृदूनि लोमान्यस्य मृदुलोमकः ॥ २ ॥ ३६१ ॥ . शूलमस्त्यस्य शूलिकः ॥ ३ ॥ लोमाकीर्णो कर्णावस्य लोमकर्णः ॥ ४ ॥
अथ शल्ये शलल-शल्यको।
श्वाविच शलति चलति शल्यः "स्थाछामा-" ॥ । उणा-३५७ ) ॥ इति यः ॥१॥ "मृदिकन्दि-' ॥ ( उणा- ४६५) ।। इत्यले शललः ॥ २ ॥ शल्यानि किरति शल्यकः पुंक्लीबलिङ्गः "क्वचित्" ।। ५।१।१७१॥ इति डः ॥ ३ ॥ श्वानं विध्यति श्वावित् “ घजुपसर्गस्य-" ॥ ३।२।८६ ।। इति दीर्घः ॥४॥ ___ तच्छलाकायां शललं शलमित्यपि ॥ ३६२ ॥
तस्य श्वाविधो रोमशलाकायां शलति शललं त्रिीलङ्गः ॥ १ ॥ आचि शलम् ॥ २ ॥ ३६२ ॥.
गोधा निहाका गुध्यति गोधा ॥१॥ नितरां जहाति निहाका “ भीण्शलि-" ॥ ( उपा-२१) इति कः । एतौ पुंध्वजेऽपि स्त्रीलिङ्गौ ॥ २ ॥
गौधेर-गौधारौ दुष्टतत्सुते। ___ गोधाया दुष्टमपत्यं गौधेरः, गौधारः "गोधाया दुष्टे णारश्च " ॥ ६॥1॥८१॥ इति एरण् णारश्च प्रत्ययौ ॥१॥२॥
गौधेयोऽन्यत्र दुष्टादन्यत्र शुभ्रादित्वादेयणेव ॥ १ ॥
मुसली गोधिका-गोलिके गृहात् ॥ ३६३ ॥
माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका । मुस्यति भित्तिर्मुसली ॥१॥ गृहशब्दात् परे गोधिका गोलिका च गृहं गुध्यति गृहगोधिका, गृहस्य गोधव वा ॥२॥ गृहं गुडति गृहगोलिका ॥३॥३६३॥ माणिक्यमस्त्यस्या माणिक्या, शिरोमणियुतत्वात् ॥ ४ ॥ भित्तो कायति शब्दायते भित्तिका ॥५॥ पल्लति गच्छति पल्ली ॥६॥ कुड्ये मत्स्य इव कुड्य मत्स्यः ॥ ७॥ गृणाति क्षुइजन्तून् गृहोली “ ग्रह्याद्भ्यः कित्" ॥ ( उणा-४९४ ) ॥ इत्योल: के गृहा लेका ॥ ८॥
स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः ।। ३६४ ॥ __ अञ्जनेनाऽधिका अञ्जनाधिका ॥ १ ॥ हलत्यवश्यं हालिनी ॥ २ ॥ अञ्जयत्यञ्जन। केऽजनिका ॥ ३ ॥ हलति न हलति च हलाहलः ॥ ४ ॥ ॥ ३६४ ॥