________________
. ४ भूमिकाण्डः ।
५२३ स्थूलाऽञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छिका । स्थूला या भजनाऽधिका तस्यां बृंहति ब्राह्मणी ॥ १ ॥ रक्तं पुच्छमस्या रक्तपुच्छिका ॥ २ ॥
कृकलासस्तु सरटः प्रतिसूर्यः शयानकः ॥ ३६५ ॥ कृतं शिरोग्रीवं लासयति कृकलासः ॥ १॥ सरति सरट: "दिव्यवि-" ॥ ( उणा-१४२ ) ॥ इत्यटः ॥ २ ॥ सूर्यस्य प्रतीपः प्रतिसूर्यः ॥ ३ ॥ शेते आदित्याभिमुखं शयानक: "शीभीराजेश्चानक: " ॥ ( उणा-७१) ॥ 'प्रतिसूर्य शेते प्रतिसूर्यशयानक इत्येकनाम' इत्यन्यः ॥ ४ ॥ ३६५ ॥
मूषिको मूषको वज्रदशनः खनको-न्दुरौ ।
उन्दुरुष आखुश्च सूच्यास्यो वृषलोचने ॥ ३६६ ॥ मुष्णाति गृहं मूषिकः पुंक्लीबलिङ्गः “ मुर्दीर्घश्च" ॥ ( उणा-४३ )॥ इतीकः ॥ १॥ मूषति मूषकः ॥ २॥ वज्रवद् दशना अस्य वज्रदशनः ॥ ३ ॥ खनति खनकः " नृत्खनरञ्जः.." ॥ ५। १।६५ ॥ इत्यकट् ॥ ४ ॥ उनत्ति उन्दुरः " वाश्यनि-" ॥ ( उणा-४२३ ) ॥ इत्युरः ॥ ५ ॥ “ शिगेरु-" ॥ ( उणा८११) ॥ इति निपातनादुन्दुरुः । उन्दरोऽपि ॥ ६ ॥ वर्षति वृषः ॥ ७ ॥ आखनत्याखुः पुंस्त्रीलिङ्गः " पराभ्यां शृखनिभ्याम्-'' ॥ (उणा-७४२) इति डिदुः ॥८॥ सूच्याकारमास्यमस्य सूच्यास्यः ॥ ९॥ वृषस्येव लोचने अस्य वृषलोचनः, तत्र ॥१०॥३६६॥
छुछुन्दरी गन्धमुष्यां छुछु इाते शब्देन उपलक्षिता उन्दरी छुछुन्दरी, पृषोदरादित्वात् ॥ ५ ॥ गन्धप्रधाना मूषी गन्धमुषी तत्र ॥ २ ॥
गिरिका बालमूषिका। गिरति गिरिका “ कुशिक-" ॥ ( उणा-४५) ॥ इतीके साधु: ॥ १ ॥ 'खटाखुर्बालमूषिका' इति दुर्ग: ॥ २ ॥
बिडाल ओतुर्मार्जारो ह्रीकश्च वृषदंशकः ॥ ३६७ ॥ बिडयते आक्रुश्यते बिडालः “ कलिापलि-" ॥ ( उणा-४७६ ) ॥ इति . किदालः, बिलं दारयति वा, विशन्नालाल्याखूनिति वा, पृषोदरादित्वात् , बिलान्यलति पर्याप्नोंतीति वा, विरुद्धं लाल्यते वा, विट् आलमस्य, अशुचित्वादिति वा ॥१॥ अव.