________________
५२४
अभिधानचिन्तामणौ- ...
त्याखुभ्य ओतुः " कृसिकमि-" ( उणा-७७३) ॥ इति तुन् “मव्यवि-" ॥४।१।१०९॥ इत्यूटादेशे गुणः ॥ २ ॥ आखुभ्यो गृहं मार्टि माजीर: “अग्यङ्गि-॥ ( उणा-४०५ ) ॥ इत्यारः ॥ ३ ॥ जिहतीव आखुववसंकोचेन ह्रीकुः " ह्रियः कित्" ॥ (उणा-७५०) । इति कुः, 'हीकुर्बनमार्जारः' इत्यन्ये ॥४॥ वृषानाखून् दशति वृषदंशकः ॥ ५॥ ३६७॥
जाहको गात्रसंकोची मण्डली जहाति सादिभयं जाहकः "कीचक-" ( उणा-३३) इत्यके निपात्यते ॥.. १॥ गात्रं संकोचयति गात्रसंकोची ॥ २ ॥ मण्डलाकृतिरस्त्यस्य मण्डली ॥३॥
नकुलः पुनः। पिङ्गलः सर्पहा बभ्रुः नास्य कुलमस्ति नकुलः, नखादित्वात् , नश्यत्यस्मादहिरिति वा “ कुमुल-"। ( उणा-४८७ ) ॥ इत्युले निपात्यते ॥ १॥ पिङ्गलो वर्णेन ॥ २ ॥ सर्पान् हन्ति सर्पहा ॥ ३ ॥ बिभर्ति बभ्रुः " हनिया-" ॥ ( उणा- ७३३ ) ॥ इति किदु. र्द्वित्वं च ॥ ४ ॥
सर्पोऽहिः पवनाशनः ॥ ३६८ ॥ भोगी भुजङ्ग-भुजगावुरगो द्विजिह्वव्यालौ भुजङ्गम-सरीसृप-दीर्घजिह्वाः। . काकोदरो विषधरः फणभृत् पृदाकुईक्कर्ण-कुण्डलि-बिलेशय-दन्दशूकाः ॥ ३६९ ॥ दर्वीकरः कञ्चुकि-चक्रि-गूढपात्-पन्नगा जिह्मग-लेलिहानौ।
कुम्भीनसा-ऽऽशीविष-दीर्घपृष्टाः सर्पति सर्पः, सरतीति वा " भापाचणि-" ( उणा--२९६ ) ॥ इति प. ॥ १ ॥ अंहते अहिः पुंस्त्रीलिङ्ग: * अम्भिकुण्ठि -” ॥ ( उणा-६१४ ) ॥ इति इन लोपश्च ॥ २ ॥ पवनमश्नाति पवनाशनः ॥ ३ ॥ ३६८ ॥ भोगः सर्पदेहः फण :, कुटिला गतिर्वा, असोऽस्त्यस्य भोगी ॥ ४ ॥ भुजेन कौटिल्येन, भुज इव वा गच्छति भुजङ्गः, भुजगः, भुजङ्गमः " नान्नो गमः खड्डौ च-" ॥५१ । १३१॥ इति साधवः ॥५॥६॥७॥ उरसा गच्छत्युरगः, पृषोदरादित्वात् सलोपः ॥८॥ द्वे जिवे अत्य द्विजिवः ॥९॥ विविधमालमनर्थोऽस्माद् व्यालः, हन्तुमुद्य मोऽस्यास्तीति वा ॥१०॥