________________
४ भूमिकाण्डः ।
५२५
सर्पति सरीसृपः जजलतितलका कोली सरीसृपादय: " । ( उणा - १८ ) ॥ इति साधुः, सरीसृप्यत इति वा ॥ ११ ॥ दीर्घा जिह्वाऽस्य दीर्घजिह्वः ॥ १२ ॥ काकस्येवोदरमस्य काकोदरः, काकोलं विषमुदरेऽस्येति वा ॥ १३ ॥ विषं धरति विषधरः ॥ १४ ॥ फणं बिभर्त्ति फणभृत् || १५ || प्रियते व्यागच्छति पृदाकुः “ सृपृभ्यां दाकुकू ” ॥ ( उणा - ७५६ ) ॥ १६ ॥ दृशावेव कर्णावस्य दृक्कर्ण: । अत एव गोकर्ण: ॥ १७ ॥ कुण्डलाकारताऽस्त्यस्य कुण्डली ॥ १८ ॥ बिले शेते बिलेशयः “ शयवासिवासे - " ॥ ३ । २ । २५ ॥ इति सप्तम्या अलुप् ॥ १९ ॥ गर्हितं दशतीत्येवंशीलो दन्दशूकः, दंशेर्यङन्ताद् " यजिजपिदंशि - " ॥ ५ । १ । ४७॥ इत्यूकः ॥ २० ॥ ३६९ ॥ दव फण एव करो हस्तोऽस्य प्रहारादौ दवकरः ॥ २१ ॥ कञ्चुकोऽस्त्यस्य कञ्चुकी ॥ २२ ॥ चक्रं मण्डलमस्त्यस्य चक्री ॥ २३ ॥ गूढ : पादा अस्य गूढपात्, पादसमानार्थः पाच्छब्दोऽस्ति ॥ २४ ॥ पद्भ्यां न गच्छति पन्नगः, नखादित्वात्, पन्नं गच्छतीति वा ॥ २५ ॥ जिमं वक्रं गच्छति जिह्नगः ॥ २६ ॥ भृशं लेढीत्येवंशीलो लेलिहानः, लिहेर्यङ्लुबन्ताद् “ वयःशक्तिशीले ॥ ५ । २ । २४ ॥ इति शानः ॥ २७ ॥ कुम्भीव नासिकाऽस्य कुम्भीनस: " अस्थूल|च्च–” ॥ ७ । ३ । १६१ ॥ इति नसादेश: ॥ २८ ॥ आशीस्तालुगता दंष्ट्रा तस्थां विषमस्य आशीविषः, पृषोदरादित्वाद् रलोपः, आश्वस्य विषमस्तीति वा ॥२९॥ दीर्घ पृष्ठमस्य दीर्घपृष्ठः ॥ ३० ॥
·
स्याद् राजसर्पस्तु भुजङ्गभोजी ॥ ३७० ॥
सर्पाणां राजा राजसर्पः ॥ १ ॥ भुजङ्गान् भुङ्क्ते भुजङ्गभोजी ॥ २ ॥ ३७० ॥
शेषश्चात्र
अथ भुजगभोजिनि ।
अहरणी द्विमुखश्च ||
चकमण्डल्य जगरः पारीन्द्रो वाहसः शयः ।
""
चक्राकारं मण्डलमस्त्यस्य चक्र मण्डली ॥ १ ॥ अजंति क्षिपत्यजंगरः " जठर-" ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, अजं गिरतीति वा, अजो नित्यो गरोऽस्येति वा ॥ २ ॥ पारिणि इन्द्रः पारीन्द्रः || ३ || वहति वाहस: "वहियुभ्यां वा ( उणा - ५७१ ) ॥ इति णिदसः, वाहं गतिं स्यतीति वा ॥ ४ ॥ तेऽत्यर्थ शयुः, “भृमृतॄ-” ॥ ( उणा - ७१६ ) ॥ इत्युः ॥ ५ ॥
अलगर्दो जलव्यालः ६७
"
11