________________
५२६
अभिधानचिन्तामणी- ... न लगन्नर्दयति निर्विषत्वादलगर्दः । 'अलीव गर्दत्यलीगर्दः' इत्यन्ये ॥१॥ जलस्य व्यालो जलव्यालः ॥ २ ॥
समौ राजिल-दुन्दुभौ ॥ ३७१ ॥ राजीदेहे लाति राजिलः ॥ १ ॥ दाम्यति दुन्दुभः " दमो दुण्ड् च ॥ ( उणा-३३५ ) ॥ इत्युभः । 'दुन्दु भाषते दुन्दुभः' इत्येके ॥ २ ॥ ३७१ ॥
भवेत् तिलित्सो गोनासो गोनसो घोणसोऽपि च । । तिलति स्निह्यति तिलित्सः “फनस-" ॥ ( उणा-५७३ ) ॥ इति निपात्यते, तिलतः स्यतीति वा, पृषोदरादित्वात् ॥ १ ॥ गोरिव नासोऽस्य गोनासः, गोरिव नासिकाऽस्य गोनसः, "अस्थूलाच नसः” ॥ ७।३। १६१ ॥ इति नसादेशः ॥२॥ ३ ॥ पृषोदरादित्वाद् घत्वे घोणसः, घोणतेऽनेन द्विष्टो वा "फनसतामरस." ॥ ( उणा-५७३ ) ॥ इति साधुः ॥ ४ ॥
कुक्कुटाहिः कुक्कुटाभो वर्णेन च वेन च ॥ ३७२ ।। कुक्कुटावयवयोगात् कुक्कुटः, अह्यवयवयोगादहिः, कुक्कुटश्चासावहिश्च कुक्कुटाहिः ॥१॥ ३७२॥
नागाः पुनः कावेयाः न न गच्छन्ति नागाः ॥१॥ कद्वा अपत्यानि काद्रवेयाः, शुभ्रादित्वादेयण् । सपेंभ्योऽन्ये देवयोनयोऽमी ॥ २॥
तेषां भोगावती पुरी। तेषां नागानां पुरी, भोगाः सन्यस्यां भोगावती "अनजिरादि-" ॥३२१७८॥ इति मतो दीर्घत्वम् ॥ १ ॥
शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः ॥ ३७३ ॥ श्लिष्यति अस्मिन् धात्रीति शेषः " श्लिषेः शे च " ॥ ( उणा-५४३ ) । इति षः, शिष्यत इति वा । 'शेतेऽस्मिन् हरिः' इत्यन्ये ।। १॥ नागानामधिपो नागाधिपः ॥ २ ॥ नास्त्यन्तोऽस्य अनन्तः ॥ ३ ॥ द्वे सहस्रे अक्ष्णामस्य द्विसहस्राक्षः ॥ ४ ॥ अलति पातालमालुक: " कञ्चुक-" ॥ ( उणा-५७ ) ॥ इत्युके निपात्यते । एक- . कुण्डलोऽपि ॥ ५ ॥ ३७३ ॥
तद्वर्णविशेषमाह. स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । स शेषनागः ॥ १ ॥