Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
६ षष्ठः काण्डः ।।
५५१
३९५)॥ इति ॥ ९ ॥ कषिष्यति कष्टं "कषोऽनिटः" ॥५।३।३॥ इति भविष्यति क्तः 'कषः कृच्छ्रगहने" ॥ ४।४।६७ ॥ इतीडभावः ॥ १० ॥ प्रसूते जातं प्रसूतिजम्, उपचारात् सामान्येऽपि ॥ ११ ॥ अमनसो भाव आमनस्यं वैमनस्यमित्यर्थः ॥ १२ ॥ प्रगाढुमारब्धं प्रगाढम् ॥ १३ ॥
स्यादाधिर्मानसी व्यथा ॥ ७ ॥ मनस: पीडा आधीयते चिन्ता अनेन आधिः पुंल्लिङ्गः ॥ १ ॥ ७ ॥
सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । पत्रं शरः सह पत्रमनेन सपत्रः कायनिक्षिप्तशरः, निर्गतं पत्रमस्मानिष्पत्रः शरीरान्तनिष्क्रान्तशरो मृगादिः सपत्रस्य निष्पत्रस्य च करणं सपत्राकृतिः, निष्पत्राकृतिः, एतावुपचारादत्यन्तपीडनामात्रे वर्तते “ सपत्रनिष्पत्रादतिव्यथने " ॥ ७ ॥ २॥ ८ ॥ इति डाच ॥ १ ॥ २ ॥
क्षुज्जाठरामिज़ा पीडा क्षुध्यत्यनया क्षुत् ॥ १॥
व्यापादो द्रोहचिन्तनम् ॥ ८॥ विरुद्धमापादनं व्यापादः ॥ १॥ ८॥
उपज्ञा ज्ञानमायं स्यात् उपज्ञायते उपज्ञा इदं प्रथमतया ज्ञानं यथा चन्द्रस्योपज्ञा चन्द्रोपज्ञसंज्ञक न्याकरणम् ॥ १ ॥
चर्चा सङ्ख्या विचारणा। चर्चनं चर्चा "भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ्, च!ऽपि ॥ १॥ सङ्ख्यानं सङ्ख्या “ उपसर्गादात: " ॥ ५।३।११० ॥ इत्यङ् ॥ २॥ विचारणं विचारणा "णिवेत्त्यास." ॥ ५।३।१११ ॥ इत्यनः ॥ ३॥
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ ९ ॥ वास्यतेऽनया वासना ॥ १ ॥ भाव्यतेऽनया भावना ॥ २ ॥ संस्क्रियतेऽनेन . संस्कारः, अनुभूतादेवस्तुनोऽविस्मरणम् आदिग्रहणाद् दृष्टश्रुतादेः ॥ ३ ॥ ९ ॥
निर्णयो निश्चयोऽन्तः निर्णयनं निर्णयः ॥१॥ निश्चयनं निश्चयः ॥२॥ अमति संदेहाभावमन्तः ॥३॥
सम्प्रधारणा समर्थनम् । संप्रधार्यते भ्रष्टं स्वरूपमापाद्यतेऽनया संप्रधारणा युक्ताऽयुक्तपरीक्षा ॥१॥ समर्थ्यते समर्थनम् ॥ २॥

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620