________________
६ षष्ठः काण्डः ।।
५५१
३९५)॥ इति ॥ ९ ॥ कषिष्यति कष्टं "कषोऽनिटः" ॥५।३।३॥ इति भविष्यति क्तः 'कषः कृच्छ्रगहने" ॥ ४।४।६७ ॥ इतीडभावः ॥ १० ॥ प्रसूते जातं प्रसूतिजम्, उपचारात् सामान्येऽपि ॥ ११ ॥ अमनसो भाव आमनस्यं वैमनस्यमित्यर्थः ॥ १२ ॥ प्रगाढुमारब्धं प्रगाढम् ॥ १३ ॥
स्यादाधिर्मानसी व्यथा ॥ ७ ॥ मनस: पीडा आधीयते चिन्ता अनेन आधिः पुंल्लिङ्गः ॥ १ ॥ ७ ॥
सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । पत्रं शरः सह पत्रमनेन सपत्रः कायनिक्षिप्तशरः, निर्गतं पत्रमस्मानिष्पत्रः शरीरान्तनिष्क्रान्तशरो मृगादिः सपत्रस्य निष्पत्रस्य च करणं सपत्राकृतिः, निष्पत्राकृतिः, एतावुपचारादत्यन्तपीडनामात्रे वर्तते “ सपत्रनिष्पत्रादतिव्यथने " ॥ ७ ॥ २॥ ८ ॥ इति डाच ॥ १ ॥ २ ॥
क्षुज्जाठरामिज़ा पीडा क्षुध्यत्यनया क्षुत् ॥ १॥
व्यापादो द्रोहचिन्तनम् ॥ ८॥ विरुद्धमापादनं व्यापादः ॥ १॥ ८॥
उपज्ञा ज्ञानमायं स्यात् उपज्ञायते उपज्ञा इदं प्रथमतया ज्ञानं यथा चन्द्रस्योपज्ञा चन्द्रोपज्ञसंज्ञक न्याकरणम् ॥ १ ॥
चर्चा सङ्ख्या विचारणा। चर्चनं चर्चा "भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ्, च!ऽपि ॥ १॥ सङ्ख्यानं सङ्ख्या “ उपसर्गादात: " ॥ ५।३।११० ॥ इत्यङ् ॥ २॥ विचारणं विचारणा "णिवेत्त्यास." ॥ ५।३।१११ ॥ इत्यनः ॥ ३॥
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ ९ ॥ वास्यतेऽनया वासना ॥ १ ॥ भाव्यतेऽनया भावना ॥ २ ॥ संस्क्रियतेऽनेन . संस्कारः, अनुभूतादेवस्तुनोऽविस्मरणम् आदिग्रहणाद् दृष्टश्रुतादेः ॥ ३ ॥ ९ ॥
निर्णयो निश्चयोऽन्तः निर्णयनं निर्णयः ॥१॥ निश्चयनं निश्चयः ॥२॥ अमति संदेहाभावमन्तः ॥३॥
सम्प्रधारणा समर्थनम् । संप्रधार्यते भ्रष्टं स्वरूपमापाद्यतेऽनया संप्रधारणा युक्ताऽयुक्तपरीक्षा ॥१॥ समर्थ्यते समर्थनम् ॥ २॥