________________
५५०
अभिधानचिन्तामणौ. . . • अन्तःकरणं मानसं मनः । ...
हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥५॥ अन्तर्गतं करणं करणानामन्तर्गतं वा अन्तःकरणम्, “आत्मा मनश्च तद्विदैरन्तःकरणमुच्यते" इति कामन्दकिः; मनो-बुद्धिरहंकार इत्यन्तःकरणं त्रिधेत्यन्ये ॥१॥ मन एव मानसं प्रज्ञादित्वादण् ॥२॥ मन्यते जानात्यर्थान् मनः, यदवोचामः तर्के-"सर्वार्थप्रहणं मनः" इति “अस्" ॥ ( उणा-९५२ ) ॥ इत्यस् ॥ ३ ॥ ह्रियते विषयैर्हत् "बहुलम्" ॥ ( उणा - ) ॥ इति दुक् ॥ ४ ॥ चेतयते चेतः “अस्' ॥ ( उणा९५२ ) ॥ इत्यस् ॥ ५॥ ह्रियते हृदयं "गयहृदेय-" ॥ ( उणा-३७० ) ॥ इत्यये निपात्यते ॥ ६॥ चेतयति चित्तं "ज्ञानेच्छार्चार्थ-" || ५।२।९२ ॥ इति
तः ॥ ७ ॥ स्वनति स्वान्तं "क्षुब्धविरिब्ध-" ॥ ४ । ४ । ७० ॥ इति क्त साधुः विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये ॥ ८ ॥ गूढः पन्था अस्य गूढपथम् ॥ ९ ॥ उच्चलत्युच्चलम्, भनिन्द्रियमपि ॥ १० ॥ ५॥
मानसः कर्म सङ्कल्पः स्यात् संकल्पनं संकल्पः मनसो व्यापारः, विकल्पोऽपि ॥ १ ॥
अथो शर्म निर्वृतिः।
सातं सौख्यं सुखम् शृणाति दुःखं शर्म क्लीबलिङ्गः “मन्" ॥ ( उणा-९११ ) ॥ इति मन्, शर्ममपि ॥ १॥ निर्वरणं निर्वृतिः ॥ २॥ सन्वते सातं "आः खनिसनिजनः" ॥ ४ २।६० ॥ इत्यात्वम् ॥३॥ सुखमेव सौख्यं भेषजादित्वाद् ध्याण, सुखस्य भावो वा ॥ ४ ॥ सुखयति सुखम् , सुष्ठु खनतीति वा “क्वचित्." ॥ ५ ॥ १।१७१ ॥ इति डा, शोभनानि खान्यत्रेति वा । शं जोषं चाऽव्ययेषु वक्ष्येते ॥ ५ ॥
दुःखं त्वसुखं वेदना व्यथा ॥ ६ ॥ पीडा बाधाऽऽर्तिराभीलं कृच्छ्रे कष्टं प्रसूतिजम् ।
आमनस्यं प्रगाढं च दुःखयति दुःखं दुःखनतीति वा दुष्टानि खान्यत्रेति वा ॥१॥ न सुखमसुखम् ॥ २॥ वेदनं वेदना ॥ ३ ॥ व्यथनं व्यथा षित्वादङ्॥ ॥ ६ ॥ पीडनं - पीडा "भाषिभूषि-" ॥ ५।३।१०९॥ इति बहुवचनादङ् ॥५॥ बाधनं बाधा "क्तेट:." ॥५।३।१०६ ॥ इत्यः घनि बाधोऽपि ॥ ६ ॥ अर्दनमार्तिः ॥ ७ ॥ आ समन्ताद् भियं लायाभीलम् ॥ ८॥ कृन्तति कृच्छ्रे "कृते: क्रूकृच्छौ च" ॥ (उणा