________________
६ षष्ठः काण्डः।
५४९
॥ २॥ असवः प्राणाः सन्त्यस्य असुमान् । प्राणीत्यपि ॥ ३ ॥ सीदति सत्त्वं पुंक्लीबलिङ्गः ॥ ४ ॥ देहं बिभर्ति देहभृत् , यौगिकत्वाद् देहभाक्, शरीरीत्यादयः ॥५॥ जायते जन्युः “यजिशुन्धि." ॥ (उणा-८०१) ॥ इति युः ॥६॥ "कृसिकमि" ॥ (उणा-७७३) ॥ इति तुनि जन्तुः पुंक्लीबलिङ्गः ॥७॥ शेषाः पुंसि ॥ २ ॥
उत्पत्तिजेन्म-जनुषी जननं जनिरुद्भवः । उत्पदनमुत्पत्तिः ॥ १॥ जननं जन्म "मन्" ॥ ( उणा-९११ ) ॥ इति मन् । अकारान्तोऽपि ॥ २ ॥ " रुति-" ॥ ( उणा-९९७ ) ॥ इत्युसि जनुः क्लीबलिङ्गावेतौ ॥३॥ जन्यते जननम् ॥४॥ “पदिपठि-" ॥ (उणा-६०७) ॥ इति इप्रत्यये जनिः स्त्रीलिङ्गः ॥ ५ ॥ उद्भवनमुद्भवः ॥ ६ ॥
जीवेऽसुजीवितप्राणाः जीवत्यनेन जीवः त्रिलिङ्गः तत्र ॥ १ ॥ अस्यन्तेऽसवः पुंसि बहुवचनान्तः "भृमृत." ॥ ( उणा-७१६) ॥ इत्युः ॥२॥ जीव्यतेऽनेनेति जीवितम्, जीवातुरपि ॥३॥ प्राणियेभिः प्राणाः पुंसि बहुवचनान्तः ॥ ४ ॥
जीवातु वनौषधम् ॥ ३॥ जीवत्यनेन जीवातुः पुंक्लीबलिङ्गः "जीवेरातुः" ॥ (उणा-७८२)॥१॥ जीवनाय औषधं जीवरक्षोपायः ॥ २ ॥३॥
श्वासस्तु श्वसितम् श्वसनं श्वासः ॥१॥ "क्लीबे" ॥५।३।१२३॥ इति भावे ते श्वसितम् ॥ २॥
सोऽन्तर्मुख उच्छ्वास आहरः ।
आनः स श्वासोऽन्तर्मुखो मध्यवृत्तिः उच्छवसित्यनेन उच्छ्वासः ॥ १॥ आंहरत्यनेन आहरः ॥ २ ॥ अनित्यनेन आनः ॥ ३ ॥
बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः ॥ ४ ॥ . स श्वासो बहिर्मुखो बहित्तिः निःश्वसित्यनेन निःश्वासः ॥ १॥ पीयतेऽनेन पानः ॥ २ ॥ एत्येतनः “वीपति.' ॥ ( उणा- २९२ ) ॥ इति बहुवचनात् तनः
- आयुर्जीवितकालः
एत्यायुः क्लीबलिङ्ग: “इणो णित्" ॥ ( उणा-९९८ ) ॥ इत्युस् "कृवापाजि-" ॥ ( उणा-- 3 ) ॥ इत्युणि आयुरुकारान्तो वा पुंलिङ्गः ॥१॥ जीवितस्य कालो जीवित कालः ॥ २॥