________________
५४८.* अभिधानचिन्तामणौ-.. तीति वा अवाक्, अटन्ति अस्मिन् बाहुलकात्, “घुनाम्नि-" ॥ ५। ३ । १३०॥ . इति 1 पृषोदरादित्वात् साधुः ॥ ३ ॥ न गाधोऽगाधः ॥ ४ ॥ दीर्यते दरः। त्रिलिङ्गः ॥ ५॥५॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां, स्वोपज्ञाभिधानचिन्तामणिनाममालाटीकायां .
नारककाण्डः पञ्चमः ॥ ५ ॥ 1 --*-*-*
॥ अर्हम् ।।
अथ षष्ठः काण्डः। . उक्ता देवाधिदेवादयो मुक्ताः, संसारिणश्चतुर्गतयो देवा मास्तिर्यश्वी नारका"श्च कादसाधारणासहिताः पञ्चभिः काण्डैः । इदानीं तत्साधारणनामाभिधायि षष्ठं सामान्यकाण्डमारभ्यते
" स्यालोको विष्टपं विश्वं भुवनं जगती जगत् । ... लोकतेऽवलोकतेऽनन्तज्ञानो भावाभवानस्मिन्निति लोकः ॥ १॥ विशन्त्यस्मिन् जीवाजीवा विष्टपं पुंक्लोबलिङ्गः "विष्टपोलप-" ।। ( उणा-३०७ ) ॥ इत्यपे निपात्यते ॥ २ ॥ "निघृषी-" ॥ ( उणा-५११ ) ॥ इति किद्वे विश्वम् ॥ ३ ॥ भवत्यस्मिन् सर्व भुवनं पुंक्लीबलिङ्गः “सूधूभू." ॥ ( उणा-२७४ ) ॥ इति किदनः ॥४॥ प्रच्छन्त्यस्यां जगती “गमेर्डिद् द्वे च" || ( उणा-८८५ ) ॥ इति कतृः "अधातूददितः ॥ २।४।२ ॥ इति ङ ॥५॥ गच्छतीत्येवंशीलं जगत् क्लीबलिङ्गः "दिद्युद्दट्ट-" ॥ ५ ।। ८३ ॥ इति क्विपि निपात्यते ॥ ६ ॥
जीवाजीवाधारक्षेत्रं लोको लेकस्ततोऽन्यथा ॥ १ ॥ जीवाः प्राणवन एकन्द्रियादयः, तेभ्योऽन्येऽजीवा धर्मास्तिकायादयः, तेषामौकरभूतं क्षेत्र लोक इत्यनुवादः ॥ १॥ तस्मादन्योऽलोक आकाशस्वरूपः ॥१॥१॥
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः क्षेत्रं देहमानं जानाति चेतयते शरीरप्रमाणत्वात क्षेत्रज्ञः ॥१॥ अतति संसरत्यात्मा पुंलिङ्गः "सात्मनात्मन्-' ॥ (उणा-९१६) ॥ इति मनि निपात्यते ॥२॥ पुरि शरीरे शेते पुरुषः, पृषोदरादित्वात् ॥ ३ ॥ चतयते चेतनः ॥४॥ जीवोऽपि ॥
स पुनर्भवी ।
जीवः स्यादसुमान् सत्त्वं देहभृत्-जन्यु जन्तवः ॥ २ ॥ स आत्मा भवोऽस्त्यस्य भवी संसारी ॥ 1 ॥ जीवति प्राणान् धारयति जीवः