Book Title: Abhidhan Chintamani Nammala Tika
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 565
________________ ६ षष्ठः काण्डः। बुकनं. भषणं शुनः ॥ ३॥ 'घुकं भषणे ' बुक्क्यते बुकनम् ॥१॥ ' भष भोने' भध्यते भषणम् ॥२॥ ॥४३॥ पीडितानां तु कणितं न्याधिप्रहारादिभिः पीडितानां शब्दः कणनं कणितम् 'कणतिरार्तशब्दे' ॥१॥ मणितं रतकूजितम् । रते सुरते जम्पतीनां कूजितमन्यक्कशब्दो मणनं मणितम् ॥ १॥ प्रकाणः प्रक्वणस्तन्त्र्याः तन्त्री वीणानायुस्तस्या रवः प्रकणनं प्रकाणः, प्रकणः "वैणे कणः ॥५॥३॥ २७ ॥ इति वाऽल् ॥१॥२॥ . ! मर्दलस्य तु गुन्दलः ॥ ४४ ॥ गुन्देति शब्दं लाति गुन्दल; ॥१॥॥४४॥ क्षीजनं तु कीचकानाम् 'क्षीज अव्यक्ते शब्दे ' क्षीज्यते क्षीजनम् ॥ २ ॥ मेर्या नादस्तु दद्रुरः। दवशब्दं राति दवरः ॥१॥ सारोऽत्युच्चैर्ध्वनिः तारयति स्वरं स्थानेभ्यः स्थानान्तरं नयति तारः ॥१॥ मन्द्रो गम्भीरः मन्यते मध्यताराभ्यां मन्द्रः " भीवृधि-" ॥ ( उणा-३८७ ) ॥ इति रः, मद्रोऽपि ॥5॥ मधुरः कलः ॥ ४६॥ कलते कलः, कं सुखं लातीति वा ॥१॥॥ ४५ ॥ काकली तु कलः सूक्ष्मः ईषत्कलोऽस्यां काकली, यदाह निषादः-"काकलीसंज्ञो द्विः श्रुत्युत्कर्षणाद् भवेत्"। काकलिरपि ॥ १॥ एकतालो लयानुगः ।। एकः समस्तालो मानमस्य एकतालः अभिन्नकालमान इत्यर्थः ॥ १ ॥ लयो ऽनुगोऽस्य लयानुगः समन्वितलय इत्यर्थः ॥ २ ॥

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620