________________
६ षष्ठः काण्डः।
बुकनं. भषणं शुनः ॥ ३॥ 'घुकं भषणे ' बुक्क्यते बुकनम् ॥१॥ ' भष भोने' भध्यते भषणम् ॥२॥ ॥४३॥
पीडितानां तु कणितं न्याधिप्रहारादिभिः पीडितानां शब्दः कणनं कणितम् 'कणतिरार्तशब्दे' ॥१॥
मणितं रतकूजितम् । रते सुरते जम्पतीनां कूजितमन्यक्कशब्दो मणनं मणितम् ॥ १॥
प्रकाणः प्रक्वणस्तन्त्र्याः तन्त्री वीणानायुस्तस्या रवः प्रकणनं प्रकाणः, प्रकणः "वैणे कणः ॥५॥३॥ २७ ॥ इति वाऽल् ॥१॥२॥ . ! मर्दलस्य तु गुन्दलः ॥ ४४ ॥ गुन्देति शब्दं लाति गुन्दल; ॥१॥॥४४॥
क्षीजनं तु कीचकानाम् 'क्षीज अव्यक्ते शब्दे ' क्षीज्यते क्षीजनम् ॥ २ ॥
मेर्या नादस्तु दद्रुरः। दवशब्दं राति दवरः ॥१॥
सारोऽत्युच्चैर्ध्वनिः तारयति स्वरं स्थानेभ्यः स्थानान्तरं नयति तारः ॥१॥
मन्द्रो गम्भीरः मन्यते मध्यताराभ्यां मन्द्रः " भीवृधि-" ॥ ( उणा-३८७ ) ॥ इति रः, मद्रोऽपि ॥5॥
मधुरः कलः ॥ ४६॥ कलते कलः, कं सुखं लातीति वा ॥१॥॥ ४५ ॥
काकली तु कलः सूक्ष्मः ईषत्कलोऽस्यां काकली, यदाह निषादः-"काकलीसंज्ञो द्विः श्रुत्युत्कर्षणाद् भवेत्"। काकलिरपि ॥ १॥
एकतालो लयानुगः ।। एकः समस्तालो मानमस्य एकतालः अभिन्नकालमान इत्यर्थः ॥ १ ॥ लयो ऽनुगोऽस्य लयानुगः समन्वितलय इत्यर्थः ॥ २ ॥