________________
अभिधानचिन्तामणौकाकुर्ध्वनिविकारः स्यात् ...कायत्यर्थान्तरं काकुः पुंस्त्रीलिङ्गः, “कैशीशमि-" ॥ ( उणा-७४९ ) ॥ इति कुः, ककते प्रकृतार्थातिरिक्तं वाञ्छतीति वा. हृदयस्थवस्तुप्रतीतेरीषभूमिर्वा, काकु. . जिह्वा तद्व्यापारसंपाद्यत्वाद्वा ॥१॥ ध्वनेर्विकारोऽन्यथापत्तिर्ध्वनिविकारः ॥ २ ॥
प्रतिश्रुत् तु प्रतिध्वनिः ॥ ४६॥ ___प्रतिरूपः श्रूयते प्रतिश्रुत् "कुत्संपदादि-" ॥ ५। ३ । ११४ ॥ इति क्विम् ॥१॥ प्रतिरूपो ध्वनिः प्रतिध्वनिः प्रतिशब्दः ॥ २ ॥ ४६॥ ..
सङ्घाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः संदोहः समुदायराशिविसरवाताः कलापो व्रजः। कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकं वृन्दं चक्रकदम्बके समुदयः पुनोत्करौ संहतिः ॥ १७ ॥ समवायो निकुरुम्बं जालं निवहसञ्चयौ ।
जातं
संहन्यते सङ्घातस्तत्र ॥ १॥ प्रकीर्यते प्रकरः ॥ २ ॥ ऊह्यते ओधः, न्यङ्क्वादित्वाद् घजि साधुः ॥ ३॥ वियते वारः पुंक्लोबलिङ्गः, बाहुलकात् घज्ञ ॥ ४ ॥ निकीर्यते निकरः, आकारोऽपि ॥५॥ व्यूहते व्यूहः ॥ ६ ॥ समुह्यते ढौक्यते समूहः ॥ ७ ॥ चीयते चयः ॥ ८ ॥ संदुह्यते पूर्यते संदोहः ॥ ९ ॥ 'अयि गतौ' इत्यस्य समुदयनं समुदायः, घञ् ॥ १० ॥ अश्नुते राशिः पुंलिङ्गः "अशो रश्चादिः ॥ ( उणा-६२२)॥ इति णिदिः ॥ ११॥ विस्त्रियते विसरः, बाहुलकादल ॥ १२ ॥ वियते व्रातः "कृवृकल्यलि-" ॥ ( उणा-२०९)॥ इत्यातक् ॥ १३ ॥ कल्यते कलाप: "कलेरापः" ॥ ( उणा-३०८) ॥ १४ ॥ वजन्यस्मिन् व्रजः "गोचरसंचर-" ॥ ५।३।१३१॥ इति साधुः ॥ १५ ॥ कूट्यते कूटं पुंक्तीबलिङ्गौ ॥ १६॥ मण्ड्यते मण्डलं त्रिलिङ्गः "मृदिकन्दि."॥ ( उणा-४६५) ॥ इत्यलः ॥ १७ ॥ चक्यते चक्रवालः "चात्वाल-" ॥ ( उणा-४८० ॥ इत्याले निपात्यते, 'चक्राकारेण चलनमस्य वा ॥ १८ ॥ पटति पटलः स्त्रोक्लीबलिङ्गः, "मृदिकान्द-"॥ ( उणा-४६५) ॥ इत्यलप्रत्ययः ॥ १९ ॥ 'स्तोमण संघाते' स्तोम्यते स्तोमः ॥ २० ॥ गण्यते गणः ॥ २१ ॥ पेटति पेटः लिहादित्वादच, ततः स्वार्थे के पेटकं त्रिलिङ्गः ॥ २२ ॥ त्रियते वृन्दं "वृतुकुसुभ्यो नोन्तश्च" ॥ ( उणा-२४० ) ॥ इति दः ॥ २३ ॥ क्रियते चक्रं पुंक्लीबलिङ्गः "कृगो द्वे च" ॥ ( उणा-७ ) ॥ इति साधुः ॥ २४ ॥ 'कदिः सौत्र;' कद्यते कदम्ब " कदेर्णिद्वा ". ॥ (उणा