________________
६ षष्ठः काण्ड: ।
१६७
३२२ ) || इत्यम्ब के कदम्बकम्, कुत्सितमम्बते वा ॥ २५ ॥ समुदयनं समुदयः, इणो ॥ २६ ॥ पूयते पुञ्जः "पुवः पुन् च' ॥ ( उणा - १२८ ) ॥ इति जः ॥ २७ ॥ उत्कीर्यते उत्करः ॥ २८ ॥ संहननं संहतिः ॥ २९ ॥ ४७ ॥ समवेय समवायः ॥ ३० ॥ निकुरति निकुरुम्बम् " कुट्युन्दि " ॥ ( उणा - ३२६ ) ॥ इति किदुम्बः ॥ ३१ ॥ जलति जालं स्त्रीक्ला बलिङ्गः, ज्वलादित्वाद् णः ॥ ३२ ॥ निवइति निवहः ॥ ३३ ॥ संचीयते संचयः ॥ ३४ ॥ जायते स्म जातम् ॥ ३५ ॥ तिरश्चां तद् यूथं
तद् वृन्दं तिरश्चां पशूनाम्, यूथन्त्यत्र यूथं पुंक्लीबलिङ्ग: "पथयूथ - " ॥ ( उणा - २३१ ) ॥ इति थे निपात्यते, यथा- मृगयूथः ॥ १ ॥
सङ्घस्रार्थौ तु देहिनाम् ॥ ४८ ॥
"
देहिनां प्राणिनां वृन्दम्, संहन्यते सङ्घः “निघोङ्घसङ्घ ” ॥ ५९३ ॥ ३६ ॥ इत्यलि साधुः, यथा-श्रमणादिश्चतुर्विधः सङ्घः, मेघसङ्घाद्युपचाराद् ॥ १ ॥ सरतिः सार्थः अध्वगवृन्दम्, “सत्तैर्णित् " ॥ ( उणा - २३० ) ॥ इति थः, यथा - पान्थसार्थ:॥ २ ॥ ४८ ॥ F
कुलं तेषां सजातीनां
तेषां देहिनां सजातीयानां वृन्दम्, कोलति कुलम्, यथा-विप्रकुलम्, मृगकुलम् ॥ १॥ निकायस्त सधर्मिणाम् ।
समानानां वृन्दं निश्चीयते निकाय: " सङ्घेऽनूर्ध्वे " ॥ ५ । ३ । ८० ॥ इति घञ् कत्वं च यथा - वैयाकरणनिकायः, चत्वारो देवनिकाया इति ॥ १ ॥ वर्गस्तु सदृशां
सदृशानां सजातीयानां प्राणिनामप्राणिनां वृन्दं वृज्यते विजातीयेभ्यो वर्ग:, यथाब्राह्मणवर्ग:, अरिषड्वर्गः, त्रिवर्ग इति ॥ १ ॥
स्कन्धो नरकुञ्जरवाजिनाम् ॥ ४९ ॥
स्कद्यते स्कन्धः ॥ १ ॥ ४९ ॥
ग्रामो विषयशब्दास्त्र भूतेन्द्रियगुणाद् व्रजे ।
विषयादेः परो प्रामशब्दः सामर्थ्याद् विषयादेरेव वजे वर्तते, ग्रसते प्राम: “प्रसिहाग्भ्यां ग्राजिह्मै च” ॥ ( उणा - ३३९) । इति मा साधुः, यथा - विषयग्रामः शब्दप्रामः, अस्त्रग्रामः भूतग्रामः, इन्द्रियग्रामः, गुणग्राम इति ॥ १ ॥
समजस्तु पशूनां स्यात्