________________
५६४
अभिधानचिन्तामणौ
मर्म वस्त्रपत्रादेः
'मृश् हिंसायाम् ' मृणाति मर्मर : " त्रतष्टित् " ॥ ( उणा ९ ) ॥ इत्यप्रत्ययः
स्वरूपद्वित्वं च ॥ १ ॥
भूषणानां तु शिजितम् ।
भूषणानां वलयादीनां रवः शिञ्जनं शिञ्जितं ॥ ९ ॥
हेषा द्वेषा तुरंगाणाम्
रव इति सर्वत्र संबध्यते हेषणं हेषा ||१|| हेषणं हेवा "केट : " || ५|३|१०६ ॥ इत्यः ॥ २ ॥
गर्जनं गजबृंहिते ॥
४१ ॥
गर्जनं गर्जः, गर्जाऽपि ॥ १ ॥ ' बृहुङ् शब्दे' बृंहणं बृंहितम् ॥ २ ॥ ४१ ॥
विस्फारो धनुषाम्
विस्फुरणं विस्फारः “ स्फुरस्फुलोर्घञ " || ४|२| ४ || इत्यात्वम् ॥ १ भारम्भे गोः
अहमित्यंभते शब्दायते हंभा, हंभेत्यनुकरणं वा ॥ १ ॥ 'रभुङ् शब्दे ' रंभणं रंभा ॥ २ ॥
जलदस्य तु ।
स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ ४२ ॥
स्तन्यते स्तनितं ॥ १ ॥ गर्जनं गर्जितं ॥ २ ॥ " पदिपठि ” ॥ ( उणा - ६०७ ) ॥ इति इ: प्रत्यये गर्जिः पुलिङ्गः || ३ || स्वननं स्वनितं ॥ ४ ॥ रसनं रसितम् आदिशब्दाद् ध्वनितादयः ॥ ५ ॥ ४२ ॥
कूजितं स्याद् विहङ्गानाम्
कूजनं कूजितम् ॥ १ ॥ तिरश्चां रुतवाशिते ।
तिरश्चां मृगपक्षिणां ध्वनिः रवणं रुतम् ॥ १ ॥ ' वाशिच शब्दे' वाशनं वाशितम् ॥ २ ॥
वृकस्य रेषणं रेषा
८.
' रेषृङ् अव्यक्ते शब्दे ' रेष्यते रेषणम् ॥ १ ॥ “ केट:- " ॥ ५ । ३ । १०६ ॥ इत्यप्रत्यये रेषा ॥ २ ॥