________________
६ षष्ठः काण्डः। ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोभवाः । ते ऋषभादय: स्वराः प्रत्येकमुर प्रमृतिस्थानभेदेन मन्द्रता मध्यतो तारतां च अक्लम्बन्ते, यद् दत्तिलः
"नृणामुरसि मन्द्रस्तु द्वाविंशतिविधो ध्वनि:1 ..
स एव कण्ठे मध्यः स्थाव तारः शिरसि गीयते" ॥१॥ रुदितं ऋन्दितं क्रुष्टम् रोदन रुदितं ॥ १॥ क्रन्दनं क्रन्दितं ॥ २ ॥ मोशनं कुष्टम् ॥ ३ ॥
तदपुष्टं तु गह्वरम् ॥ ३८ ॥ _____ तत् इदितमपुष्टं गद्गदस्वरत्वादजातोचपूत्कारं माहते हृदयान्तर्गवरः " जठर" ॥ ( उणा ४०३ ) ॥ इत्यरे निपात्यते ॥ १ ॥३८॥
शब्दो गुणानुरागोत्थः प्रणादः सौत्कृतं नृणाम् । प्रणदनं प्रणादः ॥ १॥ सीत्करणं सीत्कृतम् ॥२॥
पर्दनं गुदजे शब्दे पर्दते पईनं ॥१॥
कईनं कुक्षिसंमवे ॥ ३९ ॥ __ कर्दते कईनं ॥ १ ॥
क्ष्वेडा तु सिंहनादः 'विडा अव्यक्तशब्द ' क्ष्वेडनं श्वेडा भिदादित्वात साधुः ॥१॥ सिंहस्येव नदन भटानों सिंहनादः ॥ २ ॥
- अथ क्रन्दनं सुभटध्वनिः ।
'दु भावाने ' क्रन्दतेऽनेन क्रन्दनं प्रतिभटावानश्वनिः ॥ १ ॥ .. कोलाहलः कलकलः
कोलमप्यालति त्रासयति कोलाहल: पुंक्लीबलिङ्गः ॥ १ ॥ कल्पते कलकल: * अदुपान्त्य ऋद्भ्यामश्चान्ते" ॥ ( उणा १४ ) ॥ इति अप्रत्ययो द्वित्वं च, कलो व्यक्तो वा आमीक्ष्ण्ये द्वित्वम् ॥ १ ॥
तुमुलो व्याकुलो रवः ॥ ४० ॥ · ताम्यन्त्यनेन तुमुलः "कुमुलतुमुल" ॥ (उणा ४८७) ॥ इत्युले निपात्यते ॥१॥४॥