Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 12
________________ (xi) 16-20 20 20 20 20-2 22-3 23 23 23-4 2 24 24 24-5 25 25-6 17 रूपादीनां फेनपिण्डोपमत्वम।। 18 कथं कति किथिभिरिति प्रश्नत्रयव्यवस्थापनम 19 A द्रव्यसत् B प्रज्ञप्तिसत् 20 A संवृतिसत् B परमार्थसत् 21 A ज्ञेयम् B विज्ञेयम् C अभिज्ञेयम् 22 A रूपि B अरूपि 23 A सनिदर्शनम् [B अनिदर्शनम्] 24 A सप्रतिघम IB अप्रतिघम] 25 A सास्रवम् [B अनास्रवम् ] 26 A सरणम [Bअरणम] 27 A सामिषम् [B निरामिषम् 28 A ग्रेधाश्रितम् [B नष्क्रम्याश्रितम् ]29 [A संस्कृतम् B असंस्कृतम् ] C अनुपादानस्कन्धा न संस्कृतं नासंस्कृतम् 30 A लौकिकम् B लोकोत्तरम 31 A उत्पन्नं चतुर्विशतिविधम् [B अनुत्पन्नम्] 32 A ग्राहकम् B ग्राह्यम् / 33 A बहिर्मुखम् [B अन्तर्मुखम्] 34 A क्लिष्टम् [B अक्लिष्टम्] 35 A अतीतम् B अनागतम् C प्रत्युत्पन्नम् 36 A कुशलम् B अकुशलम् C अव्याकृतम् 37. A कामप्रतिसंयुक्तम् B रूपप्रतिसंयुक्तम् C आरूप्यप्रतिसंयुक्तम् 38 A शैक्षम् B अक्षम् C नैवशैक्षनाशैक्षम् 39 A दर्शनप्रहातव्यम् B भावनाप्रहातव्यम् C अप्रहातव्यम् 40 प्रतीत्यसमुत्पन्नम् A लक्षणतः [B अङ्गविभागतः] C अङ्गसमा सतः D अङ्गप्रत्ययत्वव्यवस्थानतः E अङ्गकर्मव्यवस्थानतः F अङ्गसंक्लेशसंग्रहतः G अर्थत: H गाम्भीर्यतः I प्रभेदतः Jअनुलोमप्रतिलोमतः 41 कथं प्रत्ययः कति प्रत्ययाः किमर्थं प्रत्ययपरीक्षा A हेतुप्रत्ययः / स्वभावतः [कारणहेतुः] ii प्रभेदतः iii सहायतः [सहभूहेतुः] iv संप्रतिपत्तितः [संप्रयुक्तहेतुः] v पुष्टितः [सभागहेतुः] vi परिपन्थतः [सर्वत्रगहेतुः] vii परिग्रहतः [विपाकहेतुः] B समनन्तरप्रत्यय: C आलंबनप्रत्ययः D अधिपतिप्रत्ययः 42 सभागतत्सभागम् 26 26 26.7 27.8 28-9 29-30 31-5 35.43

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 188