Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 10
________________ CONTENTS [लक्षणसमुच्चयो नाम प्रथमः समुच्चयः] 1-48 Article . . Subjects No 1 किमर्थमिदं शास्त्रमारब्धम् 2A किमुपादाय स्कन्धाः पञ्चैव B किमुपादाय धातवोऽष्टादशैव C किमुपादायायतनानि द्वादशैव 3 कस्मात् स्कन्धा [धातव आयतनानि] उपादानमित्युच्यन्ते 4A i किंलक्षणं रूपम् ii किंलक्षणा वेदना iii किंलक्षणा संज्ञा . iv किंलक्षणः संस्कारः [v किंलक्षणं विज्ञानम्] B चक्षुर्मतुः किंलक्षण: C आयतनं किंलक्षणम् रूपस्कन्धव्यवस्थानम् महाभूतानि and महाभूतान्युपादाय A रूपम् B शब्द: C गन्धः 'D रस: E स्प्रष्टव्यैकदेश: F धर्मायतनसंगृहीतं रूपम् 6 वेदनास्कन्धव्यवस्थानम संज्ञास्कन्धव्यवस्थानम् 8 संस्कारस्कन्धव्यवस्थानम् A चैतसिकाः / चेतना ii मनस्कारः iii स्पर्श: iv छन्दः v अधिमोक्षः vi स्मृति: vii समाधिः viii प्रज्ञा ix श्रद्धा x ह्री: xi अपत्राप्यम् xii अलोभः xiii अद्वेषः xiv अमोहः xv वीर्यम् xvi प्रश्रब्धि : xvii अप्रमाद: xviii उपेक्षा xix अविहिंसा xx राग: xxi sfat: xxii #ra: xxiii 37fat xxiv fafafacat XXV सत्कायदृष्टि: xxvi 1. अन्तग्राहदष्टि: xxvii दृष्टिपरामर्शः xxviii 1. शीलव्रतपरामर्श: xxix 1. मिथ्यादष्टि: 2.समारोपदृष्टयः; अपवाददृष्टयः 3. आत्मपरिक्षेप: 4. विंशतिकोटिका सत्कायदृष्टि: 5. पञ्चदशात्मीयदृष्टयः xxx क्रोधः xxxi उपTIE: xxxii 577: xxxiii gang: [xxxiv souf] xxxv मात्सर्यम् [xxxvi माया]xxxvii शाठ्यम् xxxviii मदः[xxxix विहिंसा xl आह्रीक्यम् xli अनपत्राप्यम् xlii स्त्यानम् ] xliii औद्धत्यम् xliv आश्रद्धयम् [xlv कौसीद्यम् xlvi प्रमाद: xlvii

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 188