________________
४८
વૈરાગ્યશતકમ્ ગા.૬૮
जइ - मारीते
लहइ - पामे छ जहिच्छियं - ६२७ भुमर्नु जीवो - छा.ः कृत्वा अनेकानि जन्ममरणपरावर्तनशतानि । दुःखेन मानुषत्वं यदि लभते यदृच्छया जीवः ॥६७ ॥ અર્થ: અનેક વખત જન્મ-મરણનાં સેંકડો પરાવર્તનો કરીને આ રીતે દુ:ખે કરીને જીવ ઇચ્છા મુજબનું મનુષ્યપણું પામે छ ।। ६७॥
तं तह दुल्लहलंभं, विज्जुलयाचंचलं च मणुअत्तं । धम्मम्मि जो विसीयइ, सो काउरिसो न सप्पुरिसो॥६८॥
[आ.नि.८४०, न.मा. १२/६] तं - ते
तह - तेरीते दुल्लहलंभं - हुम छ प्राप्ति ठेनी मे विजुलया - वीणीनी सतठेवू चंचलं - यण च - सने
मणुअत्तं - मनुष्य५९j (पाभीने) धम्मम्मि - धर्म
जो - ४ विसीयइ - ४ ४३ छ सो काउरिसो - ते २रा भास छ न सप्पुरिसो - सारो भास नथी छा.: तत्तथा दुर्लभलाभं विद्युल्लताचञ्चलं च मनुजत्वम् । धर्मे यो विषीदति स कापुरुषो न सत्पुरुषः ॥६८ ॥