________________
૧૬૧
સંબોધસત્તરી ગા. ૧૪
अइक्वंतो - मोजता सेवा सो - ते (मायाय) कापुरिसो - पुरुष छ न - नथी सप्पुरिसो - सत्पुरुष । छा.: तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशते । आज्ञां च अतिक्रान्तः स कापुरुषो न सत्पुरुषः ।। १३ ।। અર્થ: જે (આચાર્ય) સમ્યગ્રીતે જિનમતને પ્રકાશે છે તે આચાર્ય તીર્થકર જેવા છે. વળી, આજ્ઞાને ઓળંગતા એવા ते (माया) पुरुष छ, सत्पुरुष नथी. ।। १3 ।।
जह लोहसिला अप्पंपि, बोलए तह विलग्गपुरिसंपि । इय सारंभो य गुरू परमप्पाणं च बोलेई ।। १४ ।।
[सं.प्र.३५६] जह - तुम
लोहसिला - सोढानी थी अप्पंपि - पोताने ५४ बोलए - उमा छ तह - तेम
विलग्ग - (तेन। ५२) २i पुरिसंपि - पुरुषने ५४ इय - मे शत. सारंभो य - मालवा। अने गुरू - गुरु
परम - पीने अप्पाणं - पोतानी तने च - सने बोलेई - मा छ छा.: यथा लोहशिला आत्मानमपि ब्रुडयति तथा विलग्नपुरुषमपि । एवं सारम्भश्च गुरुः परमात्मानं च ब्रुड्यति।।१४।।