Book Title: Aatmbodhak Granthtrai
Author(s): Yogtilaksuri
Publisher: Sanyam Suvas
View full book text
________________
સંબોધસત્તરી ગા.૧૧૭/૧૧૮
दंसणनाणचरित्ते, सुनिउत्तं जिणवरेहिं सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ।। ११७ ।।
[आ.नि. १०६९]
૨૩૫
दंसण - दर्शन
चरिते - यारित्रमां
जिणवरेहिं - ४िनेश्वर वडे
अत्थेसु - पछार्थोमां
तिसु - ए निउत्तं - भेडायेलापा જોડાયેલાપણ
एसो - आ (जेनो) पज्जाओ - पर्याय भएरावो
अन्नोवि - जीभे पए। छा.: दर्शन - ज्ञान - चारित्रे - सुनियुक्तं जिनवरैः सर्वैः । त्रिष्वर्थेषु नियुक्तमेष अन्योऽपि पर्यायः ।। ११७ ।। અર્થઃ બધા જિનેશ્વર વડે જ્ઞાન-દર્શન-ચારિત્રમાં સારી રીતે અત્યંત જોડાયેલાંપણું હોવું આ પ્રમાણે બીજો પણ પર્યાય 9.1199911
नाण
જ્ઞાન
सुनिउत्तं - सारी रीते
सव्वेहिं - जधा
HOT - ER's (culsa) कम्माणं - र्मोनां
-
★ सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ, निमित्तमित्तं परो होइ ।। ११८ ।।
[म.भा. १६९ ]
पुव्वकयानं - पूर्वेऽरेसां
पावए - पायेछे
फलविवागं - ३५३५ विपाउने अवराहेसु - अपराधमां गुणेसु - गुएामां
अ - जने

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292