________________
સંબોધસત્તરી ગા.૧૧૯
૨૩૬
निमित्तमित्तं - निमित्तमात्र परो - ली तो होइ - छ छा.: सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ।।११८।। અર્થ: દરેક (વ્યક્તિ) પૂર્વે કરેલાં કર્મોના ફળરૂપ વિપાકને પામે છે. અપરાધમાં અને ગુણમાં બીજા તો નિમિત્તમાત્ર छ. ।।११८॥
धारिजइ इत्तो जलनिही वि कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनिम्मिय, सुहासुहो कम्मपरिणामो ।। ११९ ।।
[.भा.१७०] धारिजइ - धारी २४य छे इत्तो - भावतो वो जलनिही वि - समुद्र ५ कलोल - घोल व भिन्न - मेही नया छ कुलसेलो - भोट। पर्वतीने ये न - नथी
हु - परंतु अन्न - अन्य
जम्म - ४न्म निम्मिय - अरेसा सुहासुहो - शुभाशुम कम्मपरिणामो - न परिएम छा.: धार्यते आयान् जलनिधिरपि कल्लोलभिन्नकूलशैलः । न तु अन्यजन्मनिर्मितःशुभाशुभःकर्मपरिणामः ।।११९।। અર્થ: કલોલવડે ભેદી નાખ્યા છે મોટા પર્વતોને જેણે એવો